ऐसाक् न्यूटन्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Prettyurl फलकम्:Infobox scientist सर् ऐसाक् न्यूटन् एकः आङ्ग्लभौतशास्त्रज्ञः गणितज्ञः ज्योतिश्शास्त्रज्ञः प्राकृत्तिकतत्त्वज्ञः रसज्ञः च आसीत् । सः वैज्ञानिकपरिवृत्याः मुख्यव्यक्तिः आसीत् । १६८७ इति वर्षॆ प्रकाशितः तस्य ग्रन्थः फिलोसोफी नेचुरेलिस प्रिन्सिपिया मेथेमेटिका (Philosophiæ Naturalis Principia Mathematica) 'क्लासिकल मेकैनिक्स'(Classical Mechanics) इति विषयस्य आधारः अस्ति। न्यूटन् गौटफ्रिड् विल्हम् लिब्निज़ च 'कैलक्युलस' इति गणितविषयम् उत्सृजतः ।

तेन गातिनियमाः (laws of motion) गुरुत्वाकर्षणशक्तिनियमः (law of gravity) च सूत्रिताः । न्यूटन् प्रकृतिम् मनुष्येण अवगतम् इति दर्शित्वा शास्त्रसमुदायम् प्रभावयत् । सः ट्रिनिटि-विद्यापीठस्य पण्डितः केंब्रिज-विद्यापीठस्य गणिताध्यापकश्च आसीत् । तत् पश्चात् स: रोयल सोसियिटि-स़ङ्घटनस्य (Royal Society) अध्यक्षः अभवत् ।

प्रारम्भिकजीवनम्

ऐसाक् न्यूटन् क्रिस्मस-दिवसे १६४२ वर्षे दिसम्बरमासस्य २५ दिनाङ्के लिंकोणशायर-प्रदेशे जन्म प्राप्नोत् । तस्य जननस्य त्रयात् मासात् पूर्वे तस्य पिता मरणम् अवाप्नोत् । तस्य माता पुनरपरिणयात् तत्पश्चात् सः मातामह्या सह अवासत् । सः 'दि किंग्स स्कूल , ग्रान्थम' (The King's School, Grantham) इति विद्यालये अपठत् यत्र लेटिन्-भाषा पठिता परम् गणितम् न पठितम् ।

१६६१ तमे वर्षे जूनमासे सः अप्रवेशित् । अत्र त्रयात् वर्षात् परम् सः छात्रावासम् अलभ्यते । मारकरोगस्य(Great Plague) समये विद्यापीठे अकर्मकः । अतः न्यूटन् गृहमगच्छत् । तत्र गत्वा स: कैलकुलस्-विषयम् ज्योतिशास्त्रविषयस्य च गुरुत्वाकर्षणनियमान् च रचनाः प्रारम्भयति । १६६७ अप्रेलमासे सः ट्रिनिटि-विद्यापीठे पुनरागच्छत् यत्र सः पण्डितः निरूपितः । गुरु ऐसाक् बैरो-नामक शास्त्रज्ञ: तस्य पठनेभ्यः हर्षितः । तस्मात् पश्चात् न्यूटन् एव तत्र गणिताध्यपकः अभवत् ।

गणितशास्त्रे योगदानानि

इति कथ्यते यत् येषु विषयेषु न्यूटन् नवकार्यम् अकरवत् सः तान् सर्वान् विषयान् पुरोगमनम् असृजत् । न्यूटन् लिब्निज़ च अविविादयताम् यत् कैलकुलस्-विषयस्य निर्माता कः । अधुना इति विश्वस्यते यत् न्यूटन् लिब्निज़ च अन्यानाश्रित: एव कैलकुलस्-विषयम् निर्मतः ।

टीप्पणी

फलकम्:Reflist

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=ऐसाक्_न्यूटन्&oldid=10643" इत्यस्माद् प्रतिप्राप्तम्