ऐडॉल्फ् हिटलर्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox person/Wikidata


ऐडॉल्फ़् हिटलर् जर्मनिया राजनेता भूतपूर्वः

सः जर्मनीदेशस्य एको राजनेता य एकाधिपतिर्बभूव (१९३३-१९४५), तस्य जन्म ऑस्ट्रियादेशे बभूव, स नाज़ीदलस्य नेता भूत्वा सद्यैव सत्तां प्रापतवान् (१९३३), तेन १सितम्बर १९३९ दिवसे पोलैण्डदेशस्योपर्याक्रमणं कृतं ततश्च द्वितीयविश्वयुद्धो जातः। तेन युद्धे सर्वाणि कार्याणि स्वमेव निर्दिष्टानि। तेन बहवो यहूदिजना हताः।

अस्य जन्म ऑस्ट्रियादेशे बभूव, स प्रथमविश्वयुद्धे योद्धासीत्, एकदा तस्य प्राणरक्षा एकेन शत्रुसैनिकेन कृता, ततो स जर्मनीदेशीयराजनीत्यामागतः, तस्य मतिरासीद्यद्यहूदिजनानां कारणेनैव जर्मनीदेशः प्रथमविश्वयुद्धे पराजित इति।

तस्य राज्यकालेऽभिवादनमपि "हाईल् हिटलर" इत्युक्त्वा कुर्वन्तयासीज्जनाः, एषासीत्तस्य प्रसिद्धिः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=ऐडॉल्फ्_हिटलर्&oldid=760" इत्यस्माद् प्रतिप्राप्तम्