ऐजोलमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

सञ्चिका:Aiz.jpg
मिझोराम राज्यसङ्ग्रहालयः
सञ्चिका:Mizo.aizawḷ.jpg
ऐजोलनगरे प्रकृतिसौन्दर्यस्य एकं दृश्यम्

ऐजोलमण्डलम् (फलकम्:Lang-en) मिजोरामराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् ऐजोल इत्येतन्नगरम् ।

भौगोलिकम्

ऐजोलमण्डलस्य विस्तारः ३,५७६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि चम्पायमण्डलं, पश्चिमदिशि कोलासिबमण्डलं, मामितमण्डलं च, दक्षिणदिशि सेरसिपमण्डलं, लुङ्गलैमण्डलं च, उत्तरदिशि मणिपुरराज्यम्, असामराज्यं च अस्ति ।

जनसङ्ख्या

ऐजोलमण्डलस्य जनसङ्ख्या(२०११) ४,००,३०९ अस्ति । अस्मिन् १,९९,२७० पुरुषाः, २,०१,०३९ महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ११२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ११२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २२.९२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००९ अस्ति । अत्र साक्षरता ९७.८९ % अस्ति । मण्डलेऽस्मिन् २१.३७% जनाः ग्रामेषु निवसन्ति ।

उपमण्डलानि

अस्मिन् मण्डले पञ्च-उपमण्डलानि सन्ति तानि -

  • दार्लोन
  • फुल्लेन्
  • त्लाङ्गनाम
  • थिङ्गसुम्थ्लैह्
  • ऐबोक्

लोकजीवनम्

पर्यटनम् अत्रस्थजनानां प्रमुखोपजीविकासाधनम् । अस्य प्रदेशस्य आदिवासिसंस्कृतिः --म्यानमारदेशस्य संस्कृतिः एतयोः सादृश्यं दृश्यते । अत्रस्थाः जनाः सामान्यतः मिजो, आङ्ग्लं, हिन्दी इत्येताः भाषाः वदन्ति । मिजोरामराज्यस्य, ऐजोलमण्डलस्य च राजधानीभूतम् ऐजोल इत्येतन्नगरं मिजोरामराज्यस्य उद्योगानां, सर्वकारकार्यालयाणां च केन्द्रम् अस्ति । पर्यटनव्यवसायः बहुसङ्ख्यजनानां जीविकासाधनं वर्तते । अस्य परिसरस्य प्रकृतिसौन्दर्यं, जीववैविध्यं च विशिष्टम् । तद् द्रष्टुं बहुसङ्ख्यजनाः आगच्छन्ति ।

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

ऐजोल
  • वन्तोङ्ग जलप्रपातः
  • पलक सरोवरः
  • फोङ्गुइ
  • मिजोराम राज्यसङ्ग्रहालयः
  • पुक्झिङ्ग गह्वरः
  • तम्दिल् सरः
  • बोरा व्यापारीकेन्द्रम्
  • वयनकेन्द्रम्
  • बेरात्लोङ्ग इत्यत्र विज्ञानकेन्द्रम्

फलकम्:Geographic location

बाह्यानुबन्धाः


फलकम्:मिजोरामराज्यस्य मण्डलानि फलकम्:भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च

"https://sa.bharatpedia.org/index.php?title=ऐजोलमण्डलम्&oldid=6143" इत्यस्माद् प्रतिप्राप्तम्