एवं परम्पराप्राप्तम्...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।
स कालेनेह महता योगो नष्टः परन्तप ॥ २ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य द्वितीयः(२) श्लोकः ।

पदच्छेदः

एवं परम्पराप्राप्तम् इमं राजर्षयः विदुः सः कालेन इह महता योगः नष्टः परन्तप ॥ २ ॥

अन्वयः

परन्तप ! एवं परम्पराप्राप्तम् इमं राजर्षयः विदुः । महता कालेन सः योगः इह नष्टः ।

शब्दार्थः

परन्तप = शत्रुञ्जय
एवम् = इत्थम्
परम्पराप्राप्तम् = सम्प्रदायात् आगतम्
इमम् = अमुम्
राजर्षयः = राजश्रेाः
विदुः = अजानन्
महता = दीर्घेण
कालेन = समयेन
सः = एषः (पूर्वोक्तः)
योगः = योगः
इह = अत्र
नष्टः = लुप्तः ।

अर्थः

इत्थं परम्पराप्राप्तम् अमुं योगं राजर्षयः अजानन् । ततः बहोः कालात् सः योगः अत्र नष्टप्रायः सम्पन्नः ।

शाङ्करभाष्यम्

एवमिति। एवं क्षत्रियपरंपराप्राप्तमिमं राजर्षयो राजानश्च त ऋषयश्च राजर्षयो विदुरिमं योगम्। स योगः कालेनेह महता दीर्घेण नष्टो विच्छिन्नसंपआदायः संवृत्तः।हे परंतप, आत्मनो विपक्षभूताः पर उच्यन्ते तान् शौर्यतेजोगभस्तिभिर्भानुरिव तापयतीति परंतपः शत्रुतापन इत्यर्थः।।2।।

फलकम्:गीताश्लोकक्रमः

फलकम्:ज्ञानकर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु