एड्वर्ड् जेन्नर्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox scientist

एड्वर्ड् जेन्नरस्य गृहम्

(कालः – १७. ०५. १७४९ तः १८२३)

अयम् एड्वर्ड् जेन्नर् (Edward Jenner) शीतलारोगस्य चिकित्सकः । बहुभ्यः शतकेभ्यः “देवस्य शापः” इति उच्यते स्म शीतलारोगः । अस्य रोगस्य औषधम् एव नासीत् । अयं रोगः अपि अत्यन्तं वेगेन प्रसरति स्म । सः कश्चन साङ्क्रामिकः रोगः आसीत् । भारते तु अस्य शीतलारोगस्य महान् इतिहासः एव अस्ति । प्रतिवर्षं सहस्रशः जनाः अनेन रोगेण पीडिताः मृताः एव भवन्ति स्म । तादृशस्य महारोगस्य चिकित्सापद्धतिं संशोधितवान् अयम् एड्वर्ड् जेन्नर् । सः एड्वर्ड् जेन्नर् १७४९ तमे वर्षे मेमासस्य १७ दिनाङ्के इङ्ग्लेण्ड्–देशस्य ग्लासेस्टर् शैर् इति प्रदेशे जन्म प्राप्नोत् । अस्य पिता क्रिश्चियन्-मतस्य मन्दिरे धर्मगुरुः (फादर्) आसीत् । पुत्रः वैद्यविज्ञाने आसक्तः इति ज्ञात्वा तदर्थम् उत्तमां व्यवस्थाम् अकल्पयत् सः । एषः एड्वर्ड् जेन्नर् परिसरस्य अध्ययने, कवितानां रचनायां च आसक्तः आसीत् । तस्य बाल्यादारभ्य अपि शीतलारोगस्य विषये महत् कुतूहलम् आसीत् । १७७० तमे वर्षे लण्डन्-नगरं गत्वा तत्रत्ये सुप्रसिद्धे वैद्यालये “जान् हण्टन्” इत्यस्मात् वैद्यात् प्रशिक्षणम् अपि प्राप्नोत् । अनन्तरं १७७३ तमे वर्षे पुनः ग्रामं प्रत्यागत्य तत्रैव वैद्यवृत्तिम् आरब्धवान् ।

तदानीन्तने काले जनानां “शीतलारोगः जीवने एकवारम् एव आगच्छति । पुनः पुनः न आगच्छति” इति कश्चन विश्वासः आसीत् । तदर्थम् एव केचन शीतलारोगेण पीडितस्य शरीरे विद्यमानात् व्रणात् किञ्चित् व्रणद्रवं स्वीकृत्य स्वहस्ते लेपयन्ति स्म । तेन ते अपि शीतलारोगेण पीडिताः भवन्ति स्म । तथा करणेन सः रोगः सौम्यः भवति इति न आसीत् । तस्मात् तथा करणम् अपि भयावहम् एव आसीत् । धेनूनाम् अपि कश्चन शीतलारोगः भवति स्म । तथैव अश्वानाम् अपि । तेषां प्राणिनां रोगः गोपालकेषु, अश्वपालकेषु च आक्रान्तः भवति स्म । तथापि तेन कोऽपि मरणं न प्राप्नोति स्म । प्राणिनां शीतलारोगः मानवानां शीतलारोगः इव भयङ्करः न भवति स्म । सः तु सौम्यः रोगः आसीत् । प्राणिनां रोगः यदि एकवारं मनुष्येषु आक्रमति तर्हि पुनः सः मनुष्यः मानवानां शीतलारोगेण पीडितः न भवति स्म । एतम् एव विषयं मनसि निधाय अयम् एड्वर्ड् जेन्नर् प्रयोगान् आरब्धवान् ।

अयम् एड्वर्ड् जेन्नर् १७९६ तमे वर्षे शीतलारोगेण पीडितायाः धेनोः शरीरे विद्यमानात् व्रणात् किञ्चित् व्रणद्रवं स्वीकृत्य अष्टवर्षीयस्य कस्यचित् बालस्य हस्ते लेपितवान् । सः बालकः प्राणिनां शीतलारोगेण पीडितः अभवत् । कतिपय दिनानाम् अनन्तरं च सः बालकः स्वस्थः अपि अभवत् । मासद्वयस्य अनन्तरं पुनः तस्य बालकस्य हस्ते मनुष्याणां शीतलारोगस्य द्रवं लेपितवान् । किन्तु बालकः मनुष्याणां शीतलारोगेण पीडितः न अभवत् । अस्य एड्वर्ड् जेन्नरस्य प्रयोगः यशस्वी अभवत् । ततः अयम् एड्वर्ड् जेन्नर् प्राणिनां शीतलारोगं मनुष्येषु आक्राम्य मनुष्याणां शीतलारोगात् विमुक्तिं कारयितुम् आरब्धवान् । सः एव क्रमः “व्याक्सिनेषन्” इति उक्तम् । यदा अयम् एड्वर्ड् जेन्नर् स्वप्रयोगं संशोधनं च प्राकटयत् तदा सर्वत्र महान् विरोधः आरब्धः । बहवः “अहम् एव प्रथमम् एतत् संशोधितवान्” इति उक्तवन्तः । किन्तु एड्वर्ड् जेन्नर् सर्वम् अपि विरोधं समर्थतया सम्मुखीकृतवान् । ७५ पुटानां किञ्चित् पुस्तकम् अपि लिखित्वा प्रकटितवान् । अनेन एड्वर्ड् जेन्नरेण संशोधितः अयं रोगापहारस्य क्रमः यूरोप्-देशे सर्वत्र अत्यन्तं वेगेन प्रसृतः । तस्य संशोधनस्य अनुवर्तनार्थं २०,००० पौण्ड् यावत् धनस्य साहाय्यम् अपि प्राप्तम् । विश्वस्य बहुभ्यः भागेभ्यः प्रशंसा उपायनानि च आगतानि । ब्रिटिश्–संसत् अस्मै एड्वर्ड् जेन्नराय “सर्” इति पदवीम् अपि प्रायच्छत् । रष्यादेशस्य चर्कवर्ती जार् अस्मै एड्वर्ड् जेन्नराय स्वर्णस्य अङ्गुलीयकम् अपि उपायनरूपेण प्रेषितवान् । अमेरिका–संयुक्त–संस्थानतः अपि कश्चन गणः आगत्य अस्य सम्माननम् अकरोत् । एतावती कीर्तिः सम्पादिता चेदपि सः एड्वर्ड् जेन्नर् अहङ्कारं न प्राप्तवान् । सः जीवनस्य अन्तपर्यन्तम् अपि ग्रामे एव वैद्यरूपेण अतिष्ठत् । १८२३ तमे वर्षे इहलोकम् अत्यजत् ।

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=एड्वर्ड्_जेन्नर्&oldid=5133" इत्यस्माद् प्रतिप्राप्तम्