एडकल्लुगुहाः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


एडकल्लुगुहाः

शिलायुगस्य लेखाः

अम्बल् वायिल् समीपे स्थिताः एताः गुहाः नवीनशिलायुगस्य जनानां वासस्थानानि आसन् | गुहायां भित्तिषु अपूर्वाणि चित्राणि सन्ति । एतम् अधिकृत्य एडकल्लुगुड्डद मेले, चलनचित्रं कन्नडभाषया निर्मितम् अस्ति । साहसिकाः एव अत्र आगन्तुं समर्थाः भवन्ति । अअत्र आगमनेन इतिहासदर्शनं सम्यग्भवति ।

मार्गः

क्यालिकट् तः ९८ कि.मी सुलतानबत्तेरी ततः १६ कि.मी दूरे ‘एडकल्लुगुहाः सन्ति ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=एडकल्लुगुहाः&oldid=9226" इत्यस्माद् प्रतिप्राप्तम्