एकशेषः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


एकशेषः सामान्यतया यदा वयं जनान् पृच्छामः यत् "पितरौ" इत्यत्र कः समासः इति, तदा जनाः एकस्वरेण एकशेषसमासः इत्येव वदन्ति। परन्तु अत्र एकशेषः समासः न अपितु कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपासु पञ्चसु वृत्तिषु अन्यतमा वृत्तिः एकशेषवृत्तिः वर्तते इति अस्माभिः अवगन्तव्यम् । इयम् एकशेषवृत्तिः द्वन्द्वसमासस्य अपवादभूता वर्तते।

एकशेषस्य कानिचन उदाहरणानि-

१. माता च पिता च = पितरौ
२. भ्राता च स्वसा च = भ्रातरौ
३. पुत्रश्च दुहिता च = पुत्रौ
४. हंसश्च हंसी च = हंसौ
५. स च रामश्च = तौ
६. स च यश्च = यौ
७. भवन्तश्च भवत्यश्च = भवन्तः
८. यूयं च वयं च = वयम्
९. रामश्च रामश्च = रामौ


एकशेषः समासो न । कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपासु पञ्चसु वृत्तिषु एकशेषः अन्यतमः । अतः समासः यथा वृत्तिः, तथा एकशेषोऽपि पृथक् वृत्तिरेव । अयम् एकशेषः द्वन्द्वसमासस्य अपवादः ।

उदाहरणानि –

१. माता च पिता च – पितरौ ।
२. भ्राता च स्वसा च – भ्रातरौ ।
३. पुत्रश्च दुहिता च – पुत्रौ ।
४. हंसश्च हंसी च – हंसौ ।
५. स च रामश्च – तौ ।
६. स च यश्च – तौ ।
७. भवन्तश्च भवत्यश्च – भवन्तः ।
८. यूयं च वयं च – वयम् ।
९. रामश्च रामश्च – रामौ ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=एकशेषः&oldid=7584" इत्यस्माद् प्रतिप्राप्तम्