ऋतुपर्णः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement


सः सूर्यवंशीयः अयोध्याकुलस्य राजा आसीत् । सिन्धुद्वीपः नाम राजा एतस्य पिता । कदाचित् निषधदेशस्य राजा नलः द्यूते पराजितः सन् राज्यभ्रष्टः अस्य आश्रये "बाहुकः" इति नाम्ना किञ्चित्कालम् सारथिः भूत्वा न्यवसत् । दमयन्त्याः पुनः स्वयंवरार्थं नलेन सह कुण्डिनपुरगमनसमये मार्गे नलात् "अश्वहृदयम्" अशिक्षत । । अस्य सारथेः नाम जीवल इति ।

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=ऋतुपर्णः&oldid=6466" इत्यस्माद् प्रतिप्राप्तम्