ऋचेयुः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

सः पौरवकुलस्य राजा आसीत्। एतस्य "अनाधृष्टिः" इति नामान्तरमासीत् । पौरववंशस्य रौद्राश्वराजात् मित्रकेश्याम् अप्सरसि जातः । कक्षेयुरित्यादयः एतस्य नव सहोदरा आसन् । मतिनारः नामास्य पुत्रः आसीत् । इति महाभारतात् आदिपर्वणः अवग्म्यते ।

फलकम्:Infobox settlement

"https://sa.bharatpedia.org/index.php?title=ऋचेयुः&oldid=10940" इत्यस्माद् प्रतिप्राप्तम्