भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:संस्कृतवर्णमाला

उच्चारणम्

वर्णमालायां सप्तमः वर्णः अस्ति । उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् । पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति| अस्य उच्चारणस्थानंमूर्धा अस्ति ।


formes représentations chaînes
de caractères
points de code descriptions
indépendante फलकम्:UniCar U+090B lettre devanagari r vocalique
dépendante फलकम्:UniCarComb U+0943 diacritique voyelle devanagari r vocalique


नानार्थाः

“ऋकारः कुञ्जरे शैले धीभेदे देवमातरि। भावे देवरिपौ नद्यां सुरायां देवरे दिवि “ – नानार्थरत्नमाला

  1. गजः
  2. शैलः
  3. धीभेदः(बुद्धेः भेदः)
  4. देवता शत्रवः
  5. देवरः (पत्न्यायाः सहोदरः)
  6. स्वभावः
  7. नदी
  8. सुरा(मद्यम्)
  9. अदिति
  10. दिवि (स्वर्गः)

“ऋ कुत्सायां च वाक्ये च देवमातर्यनव्ययम्”- हेमकोशः

  1. परिहास्यम्
  2. संबोधनम्

“ऋ-गतौ प्रापणे च”

"https://sa.bharatpedia.org/index.php?title=ऋ&oldid=3949" इत्यस्माद् प्रतिप्राप्तम्