भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:संस्कृतवर्णमाला

ऊ कारः
उच्चारणम्

वर्णमालायां षष्ठः वर्णः अस्ति । एषः दीर्घः स्वरः अस्ति । अस्य उच्चारणस्थानम् ओष्ठौ स्तः । उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् । पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति ।

formes représentations chaînes
de caractères
points de code descriptions
indépendante फलकम्:UniCar U+090A lettre devanagari ū
dépendante फलकम्:UniCarComb U+0942 diacritique voyelle devanagari ū

नानार्थाः

“ऊकारः पुरुषे चन्द्रे राजपुत्रे गले सुरे। प्राङ्गणोपमयोः पूर्णकुम्भे वणिजि रक्षणे”- नानार्थरत्नमाला

  1. पुरुषः
  2. चन्द्रः
  3. राजपुत्रः
  4. कण्ठः
  5. सुरः
  6. प्राङ्गणम्
  7. सादृश्यम्
  8. पूर्णकुम्भः
  9. वर्तकः
  10. वणिक्

“रक्षणे चापि ऊकारः ऊकारो ब्रह्मणि स्मृतः” – एकाक्षरकोशः

  1. रक्षणा
  2. ब्रह्मा

“ऊ रक्षणे रक्षके च सूच्यां स्यूतावनव्ययम्” - हेमकोशः

  1. सूची

“ऊ वाक्यारम्भेऽनुकम्पारक्षाहूतिष्वनव्ययम्” - विश्वप्रकाशः

  1. वाक्यारम्भः (वाक्यारम्भे “ऊ” उपयुज्यन्ते)
  2. अनुकम्पा
  3. रक्षकः
  4. आह्वानम्
"https://sa.bharatpedia.org/index.php?title=ऊ&oldid=9500" इत्यस्माद् प्रतिप्राप्तम्