उपेन्द्रवज्राछन्दः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ



लक्षणम्

उपेन्द्रवज्रा जतजास्ततो गौ । यस्मिन् छन्दसि क्रमेण यदि एकः जगणः, एकः तगणः, पुनः एकः जगणः, ततः गुरुद्वयं यदि भवति तर्हि उपेन्द्रवज्रा भवति।

छन्दोमञ्जरीकारस्तु उपेन्द्रवज्रा प्रथमे लघौ सा इति उपेन्द्रवज्रायाः लक्षणं वदति। तात्पर्यन्तु उभयोरपि लक्षणयोः समानं वर्तते।

उदाहरणम्

त्वमेव माता च पिता त्वमेव । त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव । त्वमेव सर्वं मम देव देव।।

अर्थस्तु स्पष्टः एव अस्ति खलु।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=उपेन्द्रवज्राछन्दः&oldid=1127" इत्यस्माद् प्रतिप्राप्तम्