उपाधिखण्डनम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


उपाधिखण्डनस्य ग्रन्थस्य रचयिता मध्वाचार्यः भवति। अयं ग्रन्थः अद्वैतमतस्य उपाधिविषयं विमर्शयति। जीवजीवयोः भेदः, जीवेश्वरादि भेदाः प्रत्यक्ष,अनुमानागमप्रमप्रमाणैः सिद्धाः सन्ति अतः तत्त्ववादः एव ग्राह्यः भवति इति अस्मिन् ग्रन्थे निरूपितम् अस्ति।

"https://sa.bharatpedia.org/index.php?title=उपाधिखण्डनम्&oldid=617" इत्यस्माद् प्रतिप्राप्तम्