उपरागः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ



सूर्यग्रहणं चन्द्रग्रहणञ्च उपराग इत्युच्यते। स्फुटशशिमासान्तेऽर्कं पातासन्नो यदा प्रविशतीन्दुः। भूच्छायां पक्षान्ते तदाधिकोनं ग्रहणमध्यम्।। आर्यभटीयम् ज्योतिश्शास्त्रम्

"https://sa.bharatpedia.org/index.php?title=उपरागः&oldid=5975" इत्यस्माद् प्रतिप्राप्तम्