उद्विकासः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

उद्विकासः चार्ल्स् डार्विना १८५९ तमे वर्षे अभिधत्तम् सिद्धान्तम् अस्ति। उद्विकाससिद्धान्तम् जिवजातीनाम् उद्भवम् व्याख्याति। एतदेव आधूनिकजीवशास्त्रस्य मूलभूतम् अस्ति।

निरूपणानि

जीवजातिः

एकस्याम् जीवजातौ समानजीविनः वर्तन्ते। ==

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=उद्विकासः&oldid=7672" इत्यस्माद् प्रतिप्राप्तम्