उदनेश्वरदेवालयः, पेरडाल

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ



पेरडाल इति ग्रामः (अधुना बदियड्कग्रामः) कासरगोडुमण्डले वर्ततॆ। अस्य ग्रामस्य प्रमुखः देवालयः (ग्रामदेवालयः) अस्ति श्री-उदनेश्वरदेवालयः। देवालयस्य पुरस्तात् काचित् नदी प्रवहति या हि पेरडालनदी इति प्रसिद्धा।

पूजासमयः

प्रातः ७:३० वादने, मध्याह्ने १२:३०वादनॆ, रात्रौ ७:३० वादने च दैनिकपूजाः भवन्ति ।

उत्सवः

धनुसंक्रमणॆ वार्षिकी महापूजा भवति। महाप्रसादवितरणं भवति। ग्रामीणाः सर्वॆ स्वशक्त्यनुसारं सेवां कृत्वा कृतार्थाः भवंति। शिवरात्रौ अपि विशेषोत्सवः प्रचलति।

उपसन्निधिः

अत्र धर्मशास्तुः, कुट्टिच्चातस्य सन्निधी वर्तेते।

वसन्तवेदपाठशाला

वटूनां वेदाध्ययनाय वसन्तवेदपाठशाला प्रवर्ततॆ प्रतिवत्सरम्। इयं शाला एप्रिल्-मे-मासयोः प्रचलति। तस्मिन् काले विद्यालयानां घर्मविरामकालः इति कारणतः उपनीताः वटवः विरामस्य सदुपयोगं कर्तुं शक्नुवन्ति। ग्रामीणानां महाजनानां प्रोत्साहनेन इयं शाला कार्यं निर्वहति।

सम्बद्धाः लेखाः