उत्तरसियाङ्गमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

उत्तरसियाङ्गमण्डलम् (Upper Siang District) अरुणाचलप्रदेशराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं यिञ्गकियोञ्ग् नगरम् ।

फलकम्:Infobox settlement

भौगोलिकम्

उत्तरसियाङ्गमण्डलस्य विस्तारः ६१८८ चतुरस्रकिलोमीटर्मितः अस्ति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं उत्तरसियाङ्गमण्डलस्य जनसङ्ख्या ३५२८९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ५.७७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८९१ अस्ति । अत्र साक्षरता ५९.९४ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले द्वे उपमण्डले स्तः। ते-

१.टुटिञ्ग्-य़िञ्गकियोञ्ग

२.मरियञ्ग्-गेकु

वीक्षणीयस्थलानि

उत्तरसियाङ्गमण्डले इदं प्रसिद्धं वीक्षणीयस्थलम् मोलिंग राष्ट्रीय उद्यानम् अस्ति ।

बाह्यानुबन्धाः

फलकम्:अरुणाचलप्रदेशस्य मण्डलानि

"https://sa.bharatpedia.org/index.php?title=उत्तरसियाङ्गमण्डलम्&oldid=7447" इत्यस्माद् प्रतिप्राप्तम्