उडुपि रामचन्द्र राव

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox scientist

यु आर् राव् इति प्रसिद्धः उडुपि रामचन्द्ररावः कश्चन प्रसिद्धः अन्तरिक्षविज्ञानी । भारतीयान्तरिक्षसंशोधनसंस्थायाः भूतपूर्वाध्यक्षः वर्तते । भारतीयसर्वकारेण १९७६ तमे वर्षे पद्मभूषणप्रशस्त्या अयं सम्मानितः ।

बाल्यजीवनं शिक्षणञ्च

यु आर् रावः कर्णाटकराज्यस्य उडुपिमण्डलस्थे अदमारुग्रामे अजायत । अदमारुग्रामे एव तदीयं प्राथमिकं शिक्षणं सम्पन्नम् । अग्रे सः उडुपिनगरस्थायां क्रिश्चियन्प्रौढशालायाम् अपठत् । बि एस् सि पदवी - मड्रास्-विश्वविद्यालयः, भारतम्, एम् एस् सि पदवी - बनारस् हिन्दु विश्वविद्यालयः, भारतम्, १९५२ पि एच् डि - गुजरात्-विश्वविद्यालयः, भारतम्, १९६०

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=उडुपि_रामचन्द्र_राव&oldid=3381" इत्यस्माद् प्रतिप्राप्तम्