इडगुञ्जी

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Unreferenced फलकम्:Infobox settlement इडगुञ्जी (Idagunji) कर्णाटकराज्ये उत्तरकन्नडमण्डले विद्यमानं कुञ्चन क्षेत्रम् । भरतखण्डे स्थितेषु अष्टसिद्धिप्रदक्षेत्रेषु इदमेकम् अस्ति । हव्यकब्राह्मणजनानां यात्रास्थलम् । अत्र पञ्चमशतके प्रतिष्ठापितः महागणपतेः विग्रहः अस्ति । कदम्बशैल्या कणशिलया निर्मितः अयं विग्रहः गोकर्णक्षेत्रे विद्यमानस्य गण्पतिविग्रहसदृशः अस्ति । जानपदकलासु इडुगुञ्जीया यक्षगानमण्डली प्रसिद्धा अस्ति । प्रतिसङ्कष्टचतुर्थ्याम् अधिकाः भक्ताः अगत्य पूजां समर्पयन्ति ।

मार्गः

होन्नावरतः १२ कि.मी.

बाह्यानुबन्धाः

फलकम्:कर्णाटकस्य तीर्थक्षेत्राणि

"https://sa.bharatpedia.org/index.php?title=इडगुञ्जी&oldid=7591" इत्यस्माद् प्रतिप्राप्तम्