आशुतोष मुखोपाध्याय

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox writer

आशुतोष मुखोपाध्याय (बाङ्ग्लार् बाघ, वङ्गव्याघ्रः, Tiger of Bengal) (२९ जून् १८६४- २५ मै १९२४) शिक्षविद्, कोलकाता उच्चन्यायालयस्य विचारपतिः तथा कोलकाता विश्वविद्यालयस्य उपकुलपतिः च आसीत् । सः १८६४ तमवर्षस्य जून् मासस्य २९ तमे दिनाङ्के जनिमलभत । तस्य पिता गङ्गाप्रसाद मुखोपाध्याय, माता च जगत्तारीणी देवी आसीत् ।

फलकम्:Bengal Renaissance

"https://sa.bharatpedia.org/index.php?title=आशुतोष_मुखोपाध्याय&oldid=1548" इत्यस्माद् प्रतिप्राप्तम्