आपस्तम्बस्मृतिः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:हिन्दूधर्मः आपस्तम्बस्मृतिः मनुस्मृतुरिव नैव बृहत्तरा भवति । अस्यां स्मृतौ विशेषत्वम्-मानवानां विविधपापकर्मणाम् आशयानुसारेण प्रायश्चित्तव्यवस्था विधीयते । यदि कश्चिज्जनः अज्ञानवशतः किञ्चित् पापम् आचरति, तस्य प्रायश्चित्तं कीदृशं भवेत्, यदि वा गोहत्या भवति, तत्कृते कथं प्रायश्चित्तम्, तथैव यदि स्त्रीहत्या बालहत्या वा घटेत, तदर्थं कीदृशं प्रायश्चित्तं विधातव्यम्, तत्सर्वं वर्णितं भवति अत्र ।

कस्यचन जन्तोः प्राणरक्षायै यत्नं कुर्वाणस्य जनस्य सरोवरे यदि तस्य प्राणहानिः जायेत, तर्हि तत्र पापं नास्ति, प्रायश्चित्तस्य वा प्रश्नः कुतः ? अतः केवलम् उद्देश्यं विविच्य प्रायश्चित्तं करणीयमिति तेन कथितम् । यदि ज्ञात्वा बुध्वा च कश्चित् पापम् आचरेत्, तदा तस्य पापं भवति, तदर्थं च शास्त्रीयविधिम् अनुसृत्य प्रायश्चित्तं करणीयमिति निर्देशोऽस्ति । किञ्च पशून् प्रति, गोमातरं प्रति तथैव हलं कुर्वाणं बलीवर्दं प्रति कदापि क्रूरता नैव दर्शनीयेति स्मृतिनिर्देशो वर्त्तते । मनुष्यस्य विचारे व्यवहारे च यदि दोषो भवेत् तर्हि पापमस्ति । अतोऽत्यन्तनिष्ठुरता, निर्दयता, चौर्यम्, एवं शठतादयोऽपराधा यथा कुत्रापि न घटेरन् तथैव सावधानताऽवलम्बनीया स्यात् । दोषा दुर्गुणाश्च सदा हिया इति तेनापस्तम्भेन शास्त्रोक्तिः प्रदर्शितास्ति ।

आपस्तम्बस्मृतौ दशाध्याया भवन्ति । तत्र प्रथमेऽध्याये गोरोधनगोवधयोः प्रायश्चित्तं विहितम् । द्वितीयाध्याये शुद्धयशुद्धयोर्विवेकः । तृतीयाध्याये गृहेऽविज्ञातस्यान्त्यजाते निवेशने प्रायश्चित्तम्, चतुर्थेऽध्याये चाण्डालस्य कूपजलपानादौ संस्पर्शे च पायश्चित्तम्, पञ्चमाध्यायॆ वैश्यान्त्यज-श्वकाकोच्छिष्टभोजने प्रायश्चित्तम्, षष्ठाध्याये नीलीवस्त्रधारण- प्रायश्चित्तम्, सप्तमाध्यायेऽन्त्यजादि-स्पर्शे प्रायश्चित्तम् । रजः स्वलाया विवाहादौ कन्यायाश्च रजोदर्शने च प्रायश्चित्तम् । अष्टमाध्याये सुरादिदूषितकरस्य शुद्धिविधानम् । शूद्रन्नभोजने निन्दानिरूपणञ्च प्रायश्चित्तम् । नवमाध्यायेऽपेयपानेऽभक्ष्यभक्षणे च प्रायश्चित्तम् तथा शुल्कविनिमयेन कन्यादान-जनित-दोषस्य प्रायश्चित्तम्, दशमाध्याये भोजननियमाः, यमनियमयोः परिभाषा, गृहस्थस्य च नित्याग्नि-होत्रविधिरित्यादौ प्रायश्चित्तविधानम् ।

बाह्यसम्पर्कतन्तुः

फलकम्:Interwiki conflict

"https://sa.bharatpedia.org/index.php?title=आपस्तम्बस्मृतिः&oldid=4435" इत्यस्माद् प्रतिप्राप्तम्