आधिकारिकभाषासु भारतस्य नामानि

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

भारतस्य तस्य भाषावैविध्यमभिव्यञ्जयन् अनेकानि आधिकारिकनामानि सन्ति । यथा भारतस्य संविधानस्य अनुच्छेदः ३४३, हिन्दीभाषा देवनागरीलिप्यां भारतस्य आधिकारिकभाषा अस्ति, आङ्ग्लभाषायां सहायकभाषायाः स्थितिः अस्ति च, देशस्य कृते च राष्ट्रभाषा नास्ति ।[१][२][३] हिन्दी रोमनीकरणे हण्टेरियन् लिप्यन्तरणस्य प्रयोगः भवति, या "रोमनीकरणस्य भारतदेशे राष्ट्रियव्यवस्था", भारतसर्वकारेण आधिकारिकरूपेण प्रयुक्तः च अस्ति। भारतस्य संविधानस्य अष्टम अनुसूचीयां 22 भाषाणां सूची अस्ति । एतानि "अनुसूचितभाषा" इति निर्दिष्टानि सन्ति,[४] एतेषां मान्यता, स्थितिः, आधिकारिकं प्रोत्साहनं च दीयते ।

हिन्दी आङ्ग्लभाषा च

हिन्दीभाषायाम् आङ्ग्लभाषायाम् च पूर्णानि लघु च आधिकारिकनामानि
भाषा आधिकारिक लघुरूप आधिकारिक पूर्णरूप
हिन्दी
देवनागरी फलकम्:Lang फलकम्:Lang
हण्टेरियन् लिप्यन्तरण Bhārat (भारत्) Bhārat Gaṇarājya (भारत् गणराज्य)
आङ्ग्ल फलकम्:Lang Republic of India

अनुसूचितभाषाः

भारतस्य संविधानस्य सप्तदशमभागेन मान्यताप्राप्तभाषासु "भारतम्" इत्यस्य लघुनाम, "भारतम् गणराज्यम्" इत्यस्य पूर्णंनाम
भाषा भारतम् इत्यस्य आधिकारिकलघुनाम भारतम् गणराज्यम् इत्यस्य आधिकारिकपूर्णंनाम
आधिकारिक नाम लिपिः नाम भाषा लिपिः लिप्यन्तरणम् भाषा लिपिः लिप्यन्तरणम्
असमिया बाङ्गला-असमिया फलकम्:Lang भारॉत् फलकम्:Lang भारॉत् गॉनॉराज़्यॉ
उर्दू नस्तालीकशैल्यां फारसी-अरबी फलकम्:Lang हिन्दुस्तान् फलकम्:Lang जम्हूरिया हिन्दुस्तान्
ओडिया ओडिया फलकम्:Lang भारत फलकम्:Lang भारत गणराज्य
कन्नड कन्नड फलकम्:Lang भारत फलकम्:Lang भारत गणराज्य
कश्मीरी नस्तालीकशैल्यां फारसी-अरबी फलकम्:Lang हिन्दोस्तान् फलकम्:Lang जम्हूरिया हिन्दोस्तान्
देवनागरी फलकम्:Lang भारत् फलकम्:Lang भारत् गनराज्
शारदा फलकम्:Lang भारत् फलकम्:Lang भारत् गनराज्
कोङ्कणी देवनागरी फलकम्:Lang भारॊत फलकम्:Lang भारत् गण्राज्य
गुजराती गुजराती फलकम्:Lang भारत् फलकम्:Lang भार्तिय गण्तान्त्रा
डोगरी देवनागरी फलकम्:Lang भारत् फलकम्:Lang भारत् गन्राज्य
तमिळ् तमिळ् பாரதம்[५] भारथम् फलकम्:Lang[६] भारथक् कुदियरसु
तेलुगु तेलुगु फलकम्:Lang भारथदेशं फलकम्:Lang भारथ गणथन्थ्र राज्यमु
नेपाली देवनागरी फलकम्:Lang भारत् फलकम्:Lang गणतन्त्र भारत्
पञ्जाबी गुरुमुखी फलकम्:Lang भारत् फलकम्:Lang भारत् गण्राज्
बाङ्गला बाङ्गला-असमिया फलकम्:Lang भारॊत् फलकम्:Lang भारॊतियॊ प्रॊजातॉन्त्रॊ
बोडो देवनागरी फलकम्:Lang भारॉत् फलकम्:Lang भारॉत् गॉनॉराज्यॉ
मणिपुरी (मेइतेइ) बाङ्गला-असमिया फलकम्:Lang भारॉत् फलकम्:Lang भारॉत् गॉणॉरज्यॉ
मेइतेइ फलकम्:Lang इन्दिया
मराठी बाळबोधशैल्यां देवनागरी फलकम्:Lang भारत् फलकम्:Lang भारतीय प्रजासत्ताक्
मलयाळम् मलयाळम् ഭാരതം भारतम् ഭാരതീയ മഹാരാജ്യം भारतीय महाराज्यं
मैथिली देवनागरी फलकम्:Lang भारत् फलकम्:Lang भारत् गणराज्य
सन्थाली ओल् चिकी फलकम्:Lang सिञॉत् फलकम्:Lang सिञॉत् रॆनाग् अप्नत्
देवनागरी फलकम्:Lang[७] भारॊत्
संस्कृतम् देवनागरी भारतम् फलकम्:Lang
सिन्धी देवनागरी फलकम्:Lang भारत् फलकम्:Lang भारत् गणतन्त्र
फारसी-अरबी फलकम्:Lang फलकम्:Lang जम्हूरिया भारत्
हिन्दी देवनागरी फलकम्:Lang भारत् फलकम्:Lang भारत् गणराज्य

सम्बद्धाः लेखाः

सन्दर्भाः