आदिशङ्कराचार्यः (चलच्चित्रम्)

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox film आदिशङ्कराचार्यस्य जीवनस्योपरि संस्कृतभाषायां चलच्चित्रं भारतीयसंस्कृतेः सम्मानस्य प्रतीकः अस्ति । भारतीयचलच्चित्रस्य प्रप्रथमं चलच्चित्रं हरिश्चन्दः अपि भारतीयसंस्कृतेः संस्कारान् पुष्टं कर्तुं निर्मतम् आसीत् । परन्तु ततः चलच्चित्रं भारतीयसंसकृतेः ह्रासस्य साधनम् अभवत् । वर्तमानकाले भीरतीयसंस्कृत्याः ह्रासाय एव चलच्चित्राणि निर्मयन्ते । परन्तु १९८३ तमस्य वर्षस्य एतत् चलच्चित्रं भारतीयसंस्कृत्याः महत्त्वं प्रदर्शयति स्म । [१]

सन्दर्भाः

फलकम्:Reflist