आचार्यः देवव्रतः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox Officeholder

आचार्यः देवव्रतः (जन्म -18 जनवरी 1959) कश्चन भारतीयः शिक्षाविद्, यः जुलाई 2019 तः गुजरातराज्यस्य राज्यपालः वर्तते । सः आर्यसमाजस्य प्रचारकः। मूलतः सः हरियाणा-राज्यस्य कुरुक्षेत्रे गुरुकुल-कुरुक्षेत्र-स्य प्राचार्यपदारूढः आसीत्।[१] [२] [३] [४] प्राकृतिकृषौ तस्य अतीव रुचिः वर्तते।

गुजरातराज्यस्य राज्यपालत्वात् सः गुजरातराज्यस्य राज्यविश्वविद्यालयानां कुलाधिपतिः अपि वर्तते।

जून 2019 मध्ये सः ओम प्रकाश कोहली-महोदयस्य अनुपदाधिकारित्वेन गुजरातराज्यस्य राज्यपालत्वेन पदारूढ जातः [५]

प्राकृतिककृषौ तस्य योगदानम्

प्राकृतिककृषेः आरम्भे सः किञ्चुलकस्य पालनम् अकरोत्। प्रथमवर्षे एव तु तस्य प्रयोगः निस्फल इव जातः, यतः तस्य कृषिक्षेत्रे अनावश्यकानां तृणानां विकासः अत्यधिकः जातः, अन्यकीटानां च वृद्धिः अभवेत्। परन्तु सः स्वप्रयोगे किञ्चित् फलं प्राप्तवान्। परन्तु वर्षत्रये अपि सः किमपि विषयं कर्तुं न शक्तवान्। तस्मिन् कालखण्डे महाराष्ट्रवासिना पद्मश्रीसुभाषपालेकर-महोदयेन सह तस्य सम्पर्कः जातः।

एतानि अपि दृश्यन्ताम्

सन्दर्भाः

फलकम्:Reflist

बाह्यपरिसन्धयः

फलकम्:URLफलकम्:S-start फलकम्:S-off फलकम्:S-bef फलकम्:S-ttl फलकम्:S-aft |- फलकम्:S-bef फलकम्:S-ttl फलकम्:S-inc |- फलकम्:S-end

"https://sa.bharatpedia.org/index.php?title=आचार्यः_देवव्रतः&oldid=7071" इत्यस्माद् प्रतिप्राप्तम्