अम्बाजी (आरासुर)

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement Ambaji ( फलकम्:Lang-gu, फलकम्:Lang-hi, Ambājī) is a census town in Banaskantha district in the state of Gujarat, India. Ambaji is an important temple town with millions of devotees visiting the Ambaji temple every year. It is one of the 51 Shakti Peethas.

Location and about the Temple

फलकम्:Infobox Mandir एतत् शक्तिपीठं भारतस्य गुजरातराज्ये बनासकाठामण्डले अरसुरि इत्यत्र अस्ति ।

सम्पर्कः

बनासकाठामण्डलस्य पालनपुरतः ६५ की.मी. दूरे अस्ति । मौण्ट् अबुतः ४५.की.मी, मौण्ट् अबुमार्गतः २०.की.मी दूरे गुजरात-राजास्थानसीमायाम् अस्ति ।

वैशिष्ट्यम्

अत्रत्या देवी अम्बाजी नाम्ना पूज्यते । ऐतिह्यानुसारम् अत्र सतीदेव्याः हृदयं पतितम् । देव्याः विग्रहस्थाने अत्र ५१ अक्षरयुतं स्वर्णकवचयुक्तं च श्रीचक्रं पूज्यते । उज्जयिन्याम् अपि एतादृशं श्रीचक्रं पूज्यते । प्रातः देव्याः बालरूपेण अलङ्कारं कुर्वन्ति। मध्याह्ने सायं च युवत्याः अथवा अर्धनारीश्वरस्य अलङ्कारं कुर्वन्ति । नवरात्रिकाले विशेषः वार्षिकयात्रोत्सवः प्रचलति ।

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=अम्बाजी_(आरासुर)&oldid=3195" इत्यस्माद् प्रतिप्राप्तम्