अम्बरमल्लिका

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

परिचयः

आकाशमल्लिकायाः मूलं म्यान्मार् देशः । Indian cork tree इति अस्य आङ्ग्लं नाम । उद्यानस्य वृक्षराजेः हेतुना अलङ्काराथं प्रारोपयन्ति ।

सस्यशास्त्रीयता

अयं वृक्षः बिग्नोनियेसि (Bignoniaceae) कुटुम्बे अन्तर्गच्छति । अस्य सस्यशास्त्रीयं नाम होर्टेन्सिस् (Mllingtonia hortensis) इति

सस्यलक्षणानि

सामान्यः उन्नतः अयं अम्बरमल्लिकावृक्षः शङ्कोः अकारे संवर्धते । अनेन उद्यानेषु अयं सुन्दरः दृश्यते । सामन्यतः नवेम्बरमासे श्वेतवर्णस्य नालिकाकारस्य बहूनि कुसुमानि जनयति । अस्य त्वचा कूपीत्वक्षाः निर्मीयन्ते । अस्य दारु श्वेतवर्णस्य मृदुगुणस्य भवति ।

प्रयोजनानि

अस्य वल्कलेन त्वक्षाः, दारुणा चायरजसः मञ्जूषाः, गृहालङ्कारवस्तूनि निर्मीयन्ते । कर्गजानां, रेयान्, ज्वनिवारणौषस्य निर्माणार्थमपि त्वक् उपयुज्यते ।

फलकम्:सस्यानि

"https://sa.bharatpedia.org/index.php?title=अम्बरमल्लिका&oldid=10246" इत्यस्माद् प्रतिप्राप्तम्