अमृता प्रीतम

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox writer

अमृता प्रीतम् (३१ आगस्ट् १९१९-३१ अक्टोबर् २००५) फलकम्:Lang-paफलकम्:IAST फलकम्:Lang-hiफलकम्:IAST भारतीया लेखिका कवयित्री च या पञ्जाबीभाषया हिन्दीभाषया च अलिखत् । पञ्जाबीभाषायाः इयं प्रथमा महिला उपन्यासरचयित्री, कवयित्री, प्रबन्धरकयित्री, २० शतकस्य प्रमुखा कवयित्री इति च परिगण्यते । षड्-दशकानाम् अस्याः वृत्तिजीवने तया शताधिकानि पुस्तकानि लिखितानि । काव्यं, जीवनचरितं, काल्पनिककथानकं, प्रबन्धाः, पञ्जाबीजानपदगीतसङ्ग्रहः, आत्मचरितञ्च अन्यतमानि सन्ति । एतेषु बहूनि पुस्तकानि अन्याभिः भारतीयभाषाभिः वैदेशिकभाषाभिश्च अनूक्तानि सन्ति ।[१]

भारतीया लेखिका ।

"https://sa.bharatpedia.org/index.php?title=अमृता_प्रीतम&oldid=5574" इत्यस्माद् प्रतिप्राप्तम्