अभेरिरागः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement अभेरी, कर्णाटकसंगीतस्य एकः रागः अस्ति। अभेरी रागः, भविष्यत् द्वासप्ततिः मेलकर्ता रागाणां द्वविंशति ’खरहरप्रिय’ रागस्य जन्य रागः अस्ति।

हिन्दुस्थानीसंगीतस्य मप्लासि रागः अभेरि रागः इव अस्ति।

रचना एवं लक्षणानि

अभेरि एकं आढव- सम्पूर्ण रागः अस्ति। तस्य आरोहणावरोहणयोः च इयं रीतिरस्ति-

आरोहणं : स ग२ म१ प नि२ स
अवरोहणं : स नि२ द२ प म१ ग२ रि२ स

अस्मिन् रागे प्रस्तुतः स्वराः सन्ति - चतुशृति ऋषभं, साधारण गान्धारं, शुध्दमध्यमं, चतुशृति दैवतं, कैसिकि निशादं च। एतानि स्वरानि सहितं केचन गमकानि अपि अभेरि रागस्य भागं सन्ति। अस्य रागस्य आरोहणं उदयरविचन्द्रिका(अथवा शुध्दधन्यासी) रागस्य आरोहणं इव, च अवरोहणं ’खरहरप्रिय’ रागस्य अवरोहणं एव अस्ति। इदं रागस्य स्वराणं उपरि बहूनि अभिप्रयानि सन्ति । अभेरि भाषङग रागं इत्यपि च परिगणितम् अस्ति।

अस्मिन् रागे शुध्ददैवतस्य परिचयस्य कारणात् अन्य दृष्ठी प्रकारे अयं रागः ’नटभैरवी’रागस्य जन्यं अस्ति, चतुशृतिदैवतेन सह।

अयं रागः भाग्यश्री रागस्य समीपं रागः अस्ति। भाग्यश्री रागे,गान्धारं मन्दरीत्य गायनं करणीयम्। अथैव यदि गान्धारे व्यतासं भवति, तदा अभेरी रागः भाग्यश्री एव श्रूयते।

प्रसिद्ध संयोजनानि

कर्नाटक शास्त्रीय संगीते, सन्ति त्रीणि प्रमुखानि संयोजकानं एक:, त्यागराज महोदयेन संयोजिता कृतिः ’नगुमोमु गनलेनि’ अभेरि रागस्य अतिप्रसिद्धसंयोजनम् अस्ति। मैसूरुवासुदेवाचार्येन विरचितकृतिः ’भजरे मानसा’ अभेरि रागस्य अन्यप्रमुखसंयोजनम् अस्ति।

एवमेव मुत्तुस्वामि दीक्षितर् महोदयस्य अभेरिरागे ’वीणाभेरी’ विरचितम् अस्ति। किन्तु अधुना प्रयोगे अस्ति’अभेरि’ एवं ’वीणाभेरी’ रागयोः मध्ये व्यत्यासं अस्ति, ते एकमेव नास्ति।

अभेरि रागे बहूनि स्वरसञ्चरानि अपि सन्ति। अस्मिन् रागे बहूनि चलनचित्रगीतानि अपि विरचितानि सन्ति।

अभेरि रागस्य प्रसिद्धशास्त्रीयसंपुटानि

एल्. शंकर महोदयेन कृतं ’ रागा अभेरि’ इति संपुटे अस्य रागस्य अतिमधुरसुन्दरं च अर्पणानि सन्ति। शंकर महोदय: इदं संपुटात् कारणात् ’ग्राम्मी’ नामनिर्देशित: आसीत्।

संभंदित रागानि

यदा अभेरि रागस्य स्वरानि ’ग्रहभेदं’ कृत्वा वर्गितं भवति चेत्, तदा अन्य त्रीणि जन्यरागानि लभितवन्तं - मोहनकल्यणि, केदारगौळि, आरभि इति।

"https://sa.bharatpedia.org/index.php?title=अभेरिरागः&oldid=5626" इत्यस्माद् प्रतिप्राप्तम्