अपर्णा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement पार्वतीदेव्याः नाम। दक्षप्रजापतेः पुत्री सती=दाक्षायणी पितरि कोपात् यदा यज्ञकुण्डे पतित्वा देहत्यागं च कृत्वा पुनः पर्वतस्य अपत्यं भूत्वा पार्वतीति नाम्ना पुनर्जन्म लेभे, तदा सा सदाशिवमेव वरीतुमियेष । तदर्थं तपस्यामारभत । घोरं तपस्यन्ती क्रमेण फलाहारं शाकाहारं च त्यक्त्वा वाताहतानि वृक्षेभ्यः पतन्ति पर्णानि खादन्ती आसीत् । ततः क्रमेण तमप्याहारं परित्यजन्ती तपोमग्ना आसीदिति हेतोः, यस्याः पर्णमपि नान्नमासीत् सा "अपर्णा" इति प्रथिता । हरिवंशपुराणे मत्स्यपुराणे च इयं कथा वर्णिताऽस्ति । अस्य पर्यायपदानि अमरकोशे द्रष्टुं शक्यन्ते यथा-

अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका । आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा ॥

पश्य

"https://sa.bharatpedia.org/index.php?title=अपर्णा&oldid=5024" इत्यस्माद् प्रतिप्राप्तम्