अन्धता

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox disease

अन्धः शुनकेन नीतः अस्ति

द्रष्टुम् असमर्थता एव अन्धता इति कथ्यते। केचन जनाः द्रष्टुं शक्नुवन्ति परम् अव्यक्तेन एव। व्याधयः क्षताः दुर्भोजनं वा अन्धताया: हेतवः। केचन जनाः उपपादेभ्यः अन्धाः । परम् अन्ये जननात् अन्धाः। केचन जनाः वर्णान्धाः सन्ति। ते विश्वस्य विविधान् वर्णान् द्रष्टुं न शक्नुवन्ति। अन्धाः ब्रैल्-लिपिम् पठितुम् समर्थाः। कुक्कुराः तान् नयन्ति। हेलेन् केल्लर्, लूयी ब्रैल् च यशस्विनौ अन्धौ स्तः।

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=अन्धता&oldid=10263" इत्यस्माद् प्रतिप्राप्तम्