अन्तोन् वान् ल्यूवेन् वोक्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox scientist अयं आन्तोन् वान् ल्यूवेन् वोक् (कालः – २४. १०. १६३२ तः २६. ०९. १७२३) (Antonie van Leeuwenhoek) कश्चन प्रसिद्धः जीवविज्ञानी । अयम् अस्माकं परिसरे विद्यमानान् सामान्यां नेत्राभ्यां द्रष्टुम् अशक्तान् सूक्ष्मजीवीन् सूक्ष्मदर्शकयन्त्रस्य साहाय्येन अदर्शयत् । अयम् आन्तोन् वान् ल्यूवेन् वोक् एव संक्ष्मदर्शकस्य संशोधकः इति उच्यते । सः आन्तोन् वान् ल्यूवेन् वोक् हालेण्ड्-देशस्य डेल्फट् इति प्रदेशे १६३२ तमे वर्षे अक्टोबर्-मासस्य २४ तमे दिनाङ्के जन्म प्राप्नोत् । अस्य पिता मद्यसारवस्तूनां निर्माता आसीत् । बाल्ये पितृवियोगं प्राप्तवान् अयम् आन्तोन् वान् ल्यूवेन् वोक् १६ वयसि एव विद्याभ्यासं परित्यज्य धान्यापणे कुत्रचित् कार्यम् आरब्धवान् । २१ तमे वयसि जन्मस्थानं प्रत्यागत्य स्वोद्योगम् आरब्धवान् । तस्य आपणस्य समीपे एव उपनेत्राणां निर्माणस्य आपणः आसीत् । तत्र लघूनि अपि वस्तूनि बृहत् यथा दृश्येत तथा उपनेत्राणां निर्माणं यत् क्रियमाणम् आसीत् तत् आश्चर्येण पश्यति स्म अयम् आन्तोन् वान् ल्यूवेन् वोक् । ततः स्वयम् एव तादृशम् उपनेत्रसदृशं किञ्चित् यन्त्रं निर्माय तेन चर्म, पर्णं, केशं, कीटं, जलबिन्दुम् इत्यादिकं यदा दृष्टवान् तदा तत्सर्वं शतगुणितं बृहत् दृष्टम् ।

अयं आन्तोन् वान् ल्यूवेन् वोक् स्वयम् एव काचकान् निर्माय तान् लोहस्य वाहिकानाम् अन्ते योजयित्वा यदा जलबिन्दुं दृष्टवान् तदा तस्मिन् जलबिन्दौ असंख्यान् सूक्ष्मजीवीन् अपश्यत् । सः प्रायः ४०० विधान् विभिन्नान् काचकान् निर्मितवान् आसीत् । तेषां काचकानां सूक्ष्मदर्शकशक्तिः ५० तः ३०० पर्यन्तं भवति स्म । सः एतानि सूक्ष्मदर्श्कयन्त्राणि सुन्दरतया, कलात्मकतया अपि निर्मितवान् आसीत् । तेषु यन्त्रेषु काचकान् रजतेन सुवर्णेन वा योजितवान् आसीत् । नगरान्तरं गमनागमनसमये आनुकूल्यार्थं त्सरुः अपि निर्मितवान् आसीत् । तत्र दर्पणादिकं स्थापयितुं स्थलम् अपि कल्पितवान् । सदा सूक्ष्मदर्शकद्वारा पश्यन्तम् एतम् आन्तोन् वान् ल्यूवेन् वोकं जनाः उन्मत्तः इति अवदन् । तथापि सः प्रयोगान् न परित्यक्तवान् । तस्य आन्तोन् वान् ल्यूवेन् वोकस्य ग्रामस्थः कश्चन इङ्ग्लेण्ड्-देशे विद्यमानायाः सुप्रसिद्धैः विज्ञानिभिः संस्थापितायाः प्रख्यातायाः “रायल् सोसैटि” इत्याख्यायाः संस्थायाः सदस्यः आसीत् । सः एतम् अयं आन्तोन् वान् ल्यूवेन् वोकं तत्रत्यान् विज्ञानीन् वदतु इति अचोदयत् । किन्तु अस्य अयं आन्तोन् वान् ल्यूवेन् वोकस्य धैर्यम् अपि नासीत्, तद्विषये विश्वासः अपि नासीत् । सः ग्रामस्थः पुनः पुनः एतम् अयं आन्तोन् वान् ल्यूवेन् वोकं चोदितवान् इत्यस्मात् कारणात् स्वेन कृतान् प्रयोगान् तत्रत्यान् अवदत् । तदनन्तरं वैज्ञानिकजगति अद्भुतं परिवर्तनं सञ्जातम् । यदा अयं आन्तोन् वान् ल्यूवेन् वोक् जलबिन्दुं सूक्ष्मदर्शकेण दृष्टवान् तदा तत्र दृष्टाः सूक्ष्मजीविनः एव ’ब्याक्टीरिय्’ इत्याख्याः । एषः आन्तोन् वान् ल्यूवेन् वोक् एव "सूक्ष्मजीविनः वंशाभिवृद्धिं कुर्वन्ति, न ते निर्जीवेभ्यः वस्तुभ्यः जन्म प्राप्नुवन्ति" इत्यपि संशोधितवान् ।

अस्य आन्तोन् वान् ल्यूवेन् वोकस्य संशोधनं न केवलं सूक्ष्मजीविनां विषये आसीत् अपि तु रक्तस्य विषये, मीनस्य देहस्य रक्तपरिचलनस्य विषये चापि आसीत् । अभ्यासार्थम् आरब्धाः प्रयोगाः सम्पूर्णतया वैज्ञानिकाः सञ्जाताः । अनेन आन्तोन् वान् ल्यूवेन् वोकेन लिखिताः लेखाः अपि प्रसिद्धायां रायल् सोसैट्यां प्रकाशिताः । एषः आन्तोन् वान् ल्यूवेन् वोक् ९० तमे वयसि १७२३ तमे वर्षे सप्टेम्बर् मासस्य २६ तमे दिनाङ्के दिवं गतः ।

बाह्यसम्पर्कतन्तुः