अनुस्वारः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement अनुस्वारस्य निर्णयः सन्ध्याधारितः भवति। व्याकरणशास्त्रे सूत्रमाध्यमेन अनेके नियमाः घोषिताः।

अनुस्वारनियमाः

म् स्थाने अनुस्वारः

यदा पदान्तम्कारात् परे व्यञ्जनानि भवन्ति, तदा मकारस्य स्थाने अनुस्वारः भवति।

उदाहरणम् : रामम् + वन्दे → रामं वन्दे

केशवम् + प्रति = केशवं प्रति

परसवर्णनियमः

  • अनुस्वारात् परतः यः अपि वर्गीयवर्णः भवति, अनुस्वारस्य स्थाने तस्य वर्गस्य पञ्चमवर्णः भवति, अथवा अनुस्वारः एव तिष्ठति।
उदाहरणम्:-
जगत् + नाथः = जगन्नाथः
भयम् + करः → भयं + करः = भयङ्करः
धनम् + ददाति → धनं + ददाति = धनन्ददाति
रिपुं + जयति = रिपुञ्जयति
  • यदि अनुस्वारात् परतः अवर्गीयवर्णः तदा अनुस्वारः तथैवतिष्ठति।
उदाहरणम्:-
सं + शोधनम् = संशोधनम्

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=अनुस्वारः&oldid=3913" इत्यस्माद् प्रतिप्राप्तम्