अनुष्टुप्छन्दः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

अनुष्टुभ्।

प्रतिचरणम् अक्षरसङ्ख्या ०८

लक्षणम्

पञ्चमं लघु सर्वत्र
सप्तमं द्विचतुर्थयोः।
गुरुषष्टञ्च पादानां
चतुर्णां स्यादनुष्टुभि॥

यत्र चतुर्षु अपि पादेषु पञ्चमाक्षरं लघु षष्टाक्षरं गुरु भवति, अपि च द्वितीय-तुरीयपादयोः सप्तमाक्षरं लघु भवति तत्र अनुष्टुभ् इति कथ्यते। अत्र प्रतिपादे अन्तिमाक्षरं गुरु भवति।

उदाहरणम्

अखण्डमण्डलाकारं व्याप्तं येन चराचरम्।
चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः।।

अर्थः

येन सम्पूर्णमण्डलाकारं व्याप्तं, येन च चक्षुः उन्मीलितं, तस्मै श्री गुरवे नमः।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=अनुष्टुप्छन्दः&oldid=9332" इत्यस्माद् प्रतिप्राप्तम्