अनुक्रमणिकापर्व

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement


अस्मिन् पर्वणि ग्रन्थे कथितानां विषयाणां संक्षिप्तविवरणं, पारायणस्य महिमा च वर्णितः अस्ति । कदाचित् नैमिषारण्ये कुलपतेः शौनकस्य द्वादशवार्षिके सत्रे संश्रितव्रतान्, सुखासीनान्, ब्रह्मर्षीन्, लोमहर्षणपुत्रः सौतिः उग्रश्रवाः अभ्यगच्छत् । आश्रममागतं तं तपस्विनः आवृत्य काञ्चित् कथां वक्तुम् ऊचुः । तदा सौतिः - पार्थिवेन्द्रस्य पारीक्षितस्य जनमेजयस्य सर्पसत्रे कृष्णद्वैपायनप्रोक्ताः याः कथाः तस्य शिष्येण वैशम्पायनेन उक्ताः ताः श्रुत्वा आगच्छन्नस्मि ताः श्रावयामि इत्यवदत् ।

"https://sa.bharatpedia.org/index.php?title=अनुक्रमणिकापर्व&oldid=1915" इत्यस्माद् प्रतिप्राप्तम्