अदितिमुद्रा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


{{ Infobox settlement | name = अदितिमुद्रा | image_skyline = Celestia sun.jpg | image_caption = अदितिमुद्रा


करणविधानम्

अङ्गुष्टस्य अग्रभागम् अनामिकायाः मूले नेतव्यम् । तदा अदितिमुद्रा भवति । इतर अङ्गुल्यः ऋजुः स्थापनीयाः । केवलम् अङ्गुष्टस्य अग्रभागम् अनामिकायाः मूले वक्रतया स्थापनीयम् ।

परिणामः

अनामिकां सूर्यस्य अङ्गुली इति कथयति । अपि च अस्मिन् पॄथ्वीतत्वं अन्तर्भवति । अङ्गुष्टः अग्निः अतः पॄथ्वीतत्वस्य मूले स्पर्षितः चेत् पॄथ्वीतत्वम् अधिकं भूत्वा, अग्न्याः उष्णतापि अधिका भवति । अनामिकायाः मूले सूर्यमंडलं अस्ति । अतः उष्णतायाः, शक्तेः च वृद्धिः भवति । शरीरस्य भारवर्धनम् अपि अधिकं कर्तुं शक्यते ।

उपयोगः

प्रातःकाले उथ्थानादनन्तरं वारं वारं क्षुतं आगच्छति चेत् इयं मुद्रा करणीया । जपतपादि करण्समये क्षुतं, ज्रम्भणं च आगच्छति चेत् अवरोधः भवति । तस्मात् साधनायाः पूर्वं इयं मुद्रा क्रियते चेत् साधनायां व्यत्ययः न भवति ।

"https://sa.bharatpedia.org/index.php?title=अदितिमुद्रा&oldid=2670" इत्यस्माद् प्रतिप्राप्तम्