अतिरप्पिळ्ळी

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

अतिरप्पिळ्ळीजलपातः

सागरस्तरतः ४१०० पादपरिमितेन्नते प्रदेशे एषः जलपातः अस्ति । शोलेयार्नदीजलं २५० पादमितोन्नतप्रदेशात् पतति । अतीव सुन्दरः दृश्यवैभवः अत्र दृष्टुं शक्यते । बहुकालं यावत् न लक्षितः आसीत् एषः । इदानीं चलनचित्राणां चित्रीकरणमपि बहुधा अत्र भवति । तमिळ्चलनचित्रं ‘पुन्नगैमन्नन्’ अत्रैव चित्रितम् । अनेन जलपातस्य पुन्नगैमन्नन् जलपातः इति अपि नाम आगतमस्ति । अत्र वने नीलगिरिटर् प्राणिनः निवसन्ति । त्रिसहस्राधिकाः एते समूहे वसन्ति ।

मार्गः

बेङ्गळूरु-कन्याकुमारी-मङ्गळूरु-ट्रिवेण्ड्रम्नगरेभ्यः यानानि सन्ति । धूमशकटमार्गे चालकुडी निस्थानकं समीपेऽस्ति ।

External links

फलकम्:Commons category

"https://sa.bharatpedia.org/index.php?title=अतिरप्पिळ्ळी&oldid=939" इत्यस्माद् प्रतिप्राप्तम्