अटकयुद्धम् (१७५८)

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox military conflict अटकयुद्धम् 28 अप्रैल्मासे 1758 तमे वर्षे मराठासेनायाः दुरानिसेनायाश्च मध्ये बभूव। अस्मिन् युद्धे रघुनाथरावेन मराठासेना नीता अपि च दुरानिसेना अटकनगरे पराजिता। इदम् विजयम् मराठाराष्ट्राय अतिविशिष्टम् आसीत्। नार्सोजिपण्डितम् 4000 सैनिकैः सह दुर्गरक्षणे नियोज्य रघुनाथरावः अपजगाम।.[१]

परिणामः

विजयानन्तरम् रघुनाथरावेन पेशवानानासाहेबाय पत्रम् प्रेषितम्।[२][३] फलकम्:Cquote

इति पत्रे लिखितम्।

8 मैमासे मराठासेनया दुरानिसेना पुरुषपुरे पराजिता, ततः पुरुषपुरम् विजितम्। मराठासेना अफ़्गानिस्तानसीमाम् प्राप। अहमदशाहः मराठासेनायाः संततेभ्यो विजयेभ्यो भीतो बभूव। ततः सः लुप्तानि क्षेत्राणि पुनर्वशीकर्तुमद्यममारम्भम् चकार तथा 1759 तमे वर्षे सफलो बभूव।

स्त्रोताः

फलकम्:Reflist

अन्यस्त्रोताः

फलकम्:MarathaEmpire

फलकम्:Use dmy dates

"https://sa.bharatpedia.org/index.php?title=अटकयुद्धम्_(१७५८)&oldid=10784" इत्यस्माद् प्रतिप्राप्तम्