अङ्कीयभारतम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox project अङ्कीयभारतं भारतम् अङ्कीयक्षेत्रे प्रबलं कर्तुं काचित् परियोजना । सूचनायाः, प्रौद्योगिक्याः च उपयोगेन सार्वजनिकसेवानां सम्पूर्णतया कायाकल्पं कर्तुं, क्रमिकविकासाय च भारतसर्वकारः अङ्कीयभारतम् इति योजनाम् आरब्धवान् । अङ्कीयक्षेत्रे भारतीयसमाजः सशक्तः स्यात्, सुचनाक्षेत्रे, अर्थव्यवस्थाक्षेत्रे च अङ्कीयपद्धतेः उपयोगं कुर्याच्च इत्यादीनाम् उद्देश्यानां परिपूर्त्यै एषः कार्यक्रमः वर्तते [१] । एतस्य कार्यक्रमस्य उद्घाटनं २ जुलाई २०१५ तमे वर्षे नरेन्द्रमोदिनः हस्तेन अभवत् । एतस्य कार्यक्रमस्य त्रयः मुख्यविभागाः सन्ति –

१) अङ्कीयसंसाधनानां निर्माणम्

२) अङ्कीयप्रारूपे सेवादानम्

३) अङ्कीयसाक्षरता

भारते वि-शासनाय (विद्युतीयशासनम्) प्राथमिकता १९९० तमे दशके अलभत । नागरककेन्द्रितासु सेवासु बलं दातुं, व्यापकक्षेत्रीयानुप्रयोगेभ्यश्च वेगं वर्धयितुं तदा अङ्कीयशासनस्य उपयोगः विस्तारं प्राप्नोत् । सर्वकारः तां प्रमुखां योजनाम् 'आईसीटी' (information and communication technology (ict)) इति अघोषयत् [२] । तस्याः योजनायाः अन्तर्गततया विभिन्नानां विभागानां विद्युतीकरणस्य परिकल्पना आसीत् [३] । यथा रेल-सङ्गणकीकरणं, भू-अभिलेखानां सङ्गणकीकरणम् इत्यादयः अपि तत्र अन्तर्भवन्ति स्म । एवं तस्याः योजनायाः मुख्यं ध्यानकेन्द्रं सूचनाप्रणाल्याः विकासः आसीत् । ततः अनेकेषु राज्येषु नागरकेभ्यः विद्युतीयसेवानाम् आरम्भाय महत्त्वाकाङ्क्षिणः वि-शासनस्य कृते अनेकाः परियोजनाः आरब्धाः ।

वि-शासनपरियोजनाः नागरककेन्द्रिताः आसन् । ताः योजनाः स्वसीमितसुविधात्वात् वाञ्छितप्रभावं जनयितुम् असफलाः अभवन् [४] । विभिन्नकारणत्वात् तस्मिन् समये एषा योजना विफला असिद्ध्यत । सर्वकारस्य ध्यानं तस्मिन् समये एतस्मिन् कार्यक्रमे नासीदेव [५]

समस्या

राष्ट्रिय-वि-शासनयोजना (एनईजीपी) २००६ तमे वर्षे आरब्धा [६]। तस्याः योजनायाः आरम्भस्य पृष्ठे निम्नाः उद्देशाः आसन् । यथा –

१) सामान्यनागरकेभ्यः सेवावितरणं, दक्षतां च सुनिश्चितं कर्तुं,

२) सामान्यमूल्येन पारदर्शितां, सेवानां विश्वसनीयताञ्च सुनिश्चितं कर्तुं

३) सामान्यनागरकेभ्यः सर्वकारीयसेवाः सौलभ्येन प्रदातुं

कृषिः, भूमिपञ्जीकरणं, स्वास्थ्यं, शिक्षा, पारपत्रम्, आरक्षकतन्त्रं, न्यायतन्त्रं, नगरपालिका, वाणिज्यिककरः, भण्डारगृहम् इत्यादीनाम् उपयोजनानाम् आरम्भः तस्याः राष्ट्रिय-वि-शासनयोजनायाः अन्तर्गततया अभवत् । उक्तासु उपयोजनासु अधिकांशाः योजनाः अद्यत्वे उपलब्धाः सन्ति । यद्यपि देशस्य विभिन्नेषु भागेषु वि-शासनपरियोजनायाः साफल्येन क्रियान्वयनम् अभवत्, तथापि वि-शासनस्य वाञ्छितः प्रभावः इतोऽपि नाभवत् । किञ्च देशस्य विभिन्नेषु विभागेषु सफलाः ताः सर्वाः योजनाः सेवानाम् उपलब्धतां, तासां सेवानां सहजैकीकरणं च सुनिश्चितं कर्तुं पूर्णतया सक्षमाः नासिद्ध्यन् । एवं तु अखिले विश्वे भारतं तन्त्रांशस्य महाशक्तित्वेन प्रसिद्धम् अस्ति, परन्तु नागरकेभ्यः विद्युतीयसर्वकारीयसेवानाम् उपलब्धता इतोऽपि अपेक्षिता ।

विद्युतीयसेवाः, उत्पादनानि, उपकरणानि, वृत्त्यवसराः इत्येतेषां विकासाय प्रोत्साहनम् आवश्यकं प्रतीयते । परन्तु देशे विद्युतीयविनिर्माणक्षेत्रे सुदृढता अपि अपेक्षते । अद्यत्वे भारतम् उपशतार्बुदानां डॉलर-मुद्राणां विद्युतीयसंसाधनानाम् आयातं करोति । २०२० पर्यन्तं सः आयातः उपचतुश्शतार्बुदस्य वृद्धिं प्राप्स्यति [७] [८] । भारतं प्रौद्योगिकीक्षेत्रद्वारा एकार्बुदाधिकनागरकाणाम् आकाङ्क्षाः सन्तोषयितुम् अद्य सज्जम् अस्ति । अङ्कीयभारतद्वारा सर्वकारीयसेवायाः विषये धनिकनिर्धनेषु व्याप्तस्य मतभेदस्य स्थायित्वेन उन्मूलनं भविष्यति ।

सूचनाप्रौद्योगिक्याः उपयोगेन सार्वजनिकसेवानां सम्पूर्णतया कायाकल्पं कृत्वा प्रबन्धनतन्त्रं समीकर्तुं भारतसर्वकारेण अङ्कीयभारतम् इति योजना उद्घोषिता । एषा योजना भारतम् अङ्कीयरूपेण सशक्तं कृत्वा अर्थव्यवस्थायां सुपरिवर्तनं करिष्यति इत्यपि भारतसर्वकारस्य कामना अस्ति ।

योजनायाः विचारधारा [९]

एतस्याः योजनायाः पृष्ठे काचित् प्रमुखा विचारधारा वर्तते । भारतीयसमाजः अङ्कीयरूपेण सशक्तं भवेत्, ज्ञानं च अर्थव्यवस्थायाः रूपेण परिवर्तितं स्याच्च इति मूलभूता विचारधारा । एषा विचारधारा त्रिषु क्षेत्रेषु विभक्ता अस्ति ।

१) प्रत्येकनागरकाः सुविधारूपेण, उपयोगितारूपेण वा अङ्कीयमूलभूतप्रारूपं प्राप्नुयुः ।

२) याच्ञायाः आधारेण सेवाः भवन्तु ।

३) नागरकस्य अङ्कीयाधिकारिता स्यात् ।

प्रथमक्षेत्रम्

सुष्ठुतया संयोजितराष्ट्रः एव सुसेवायाः प्रदायकः राष्ट्रः भवितुम् अर्हति । दूरस्थग्रामीणः भारतीयः अङ्कीयपृथुवाहिन्याः (digital broadband), तीव्रगत्याः अन्तर्जालस्य च माध्यमेन अन्येन सह युक्तः स्यात् । तदैव सर्वेऽपि नागरकाः विद्युतीयानां सर्वकारीयसेवानां लाभं स्वीकृत्य लक्षितसामाजिकलाभं, वित्तीयसमावेशनस्य तत्कालीनवितरणं च कर्तुं प्रभविष्यन्ति । अङ्कीयभारतस्य प्रमुखं ध्यानं येषु क्षेत्रेषु केन्द्रितम् अस्ति, तेषु "प्रत्येकनागरकेभ्यः उपयोगितायाः अनुरूपं मूलभूताङ्कीयसुविधायाः प्रदानम्" इत्यपि अन्तर्भवति ।

विभिन्नानां सेवानां संयुक्ततया वितरणस्य सुविधायै तीव्रगत्याः अन्तर्जालसुविधा उपलब्धा स्याद् इति एतस्याः योजनायाः कश्चन महत्त्वपूर्णः घटकः विद्यते । अङ्कीयपरिचयः, वित्तीयसमावेशनं, सामान्यसेवाकेन्द्राणां सहजोपलब्धता इत्यादयः मूलभूतसुविधाः सर्वेभ्यः भविष्यन्ति इति योजना अस्ति । एतस्याः योजनायाः कृते "अङ्कीयतालकेन" सह नागरकाणां प्रदानं संयोजयितुं प्रस्तावः विद्यते । तस्मिन् सार्वजनिकनीरदे (common cloud) विरतरणयोग्यः वैयक्तिकः अवकाशः भविष्यति । नागरकाः तत्र सर्वकारीयविभागैः, संस्थाभिः वा प्रकाशितानि प्रपत्राणि सहजयता संयुक्ततया (online) स्थापयितुं शक्ष्यन्ति । तेन सह साङ्गणिकावकाशस्य (Cyber space) सुरक्षिततां, विश्वसनीयतां सुनिश्चितं कर्तुम् अपि योजनैषा वर्तते । प्रत्येकनागरकाः सुविधारूपेण, उपयोगितारूपेण वा अङ्कीयमूलभूतप्रारूपं प्राप्नुयुः इत्यत्र निर्धारिताः अंशा एवं सन्ति, यथा –

  • महत्त्वपूर्णोपयोगितारूपेण उच्चगत्याः अन्तर्जालसेवायाः सर्वेभ्यः नागरकेभ्यः औपलभ्यं स्यात् ।
  • अङ्कीयपरिचयस्य एकत्रीकरणस्य सुविधा सर्वेभ्यः नागरकेभ्यः उपलब्धा भविष्यति । अङ्कीयपरिचयः अद्वितीयः, आजीवनं, संयुक्ततया, प्रमाणयोग्यः च भविष्यति ।
  • जङ्गमदूरभाषस्तरे, वित्तकोषलेखास्तरे च अङ्कीयवित्तीयक्षेत्रयोः प्रतिभागिणां क्षमता भविष्यति ।
  • सर्वे नागरकाः स्वक्षेत्रे एकं सामान्यं सेवाकेन्द्रं सहजतया प्राप्स्यन्ति ।
  • सर्वे नागरकाः सार्वजिनिकनीरदस्य (common cloud) सेवां सारल्येन प्राप्स्यन्ति ।
  • संरक्षितः, सुरक्षितः च साङ्गणिकावकाशः (Cyber space) स्यात् ।

द्वितीयक्षेत्रम्

युगमेतद् वि-शासनस्य युगत्वेन परिवर्तयितुं विभिन्नैः राज्यसर्वकारैः, केन्द्रीयमन्त्रालयैः च अनेके प्रयासाः कृताः । ते सार्वजनिकसेवानां वितरणे उन्नतिं कृत्वा नागरकेभ्यः प्रक्रियां सहजां कर्तुम् निरन्तरान् प्रयासान् कृतवन्तः । ते भारते वि-शासनस्य विकासं नागरककेन्द्रितं, सेवाभिविन्यासं, पारदर्शीं च कर्तुं सर्वकारीयविभागानां सङ्गणकीकरणम् अपि आरभन्त ।

२००६ तमे वर्षे भारतसर्वकारः राष्ट्रियां वि-शासनयोजनां (एनईजीपी) सामूहिकदृष्ट्या एकीकर्तुम्, आदेशे वि-शासनं प्रति दृष्टिकोणं परिवर्तयितुं च अनुमोदितवान् । एतस्याः विचारधारायाः आधारेण भारतदेशे विद्यमानेभ्यः सुदूरे स्थितेभ्यः ग्रामेभ्यः शीघ्रतया अङ्कीयमूलभूतसुविधानां विकासः जायमानः अस्ति । अन्तर्जालस्य सौकर्यार्थं, विश्वसनीयतायै च अभिलेखानां भारपूर्वकं अङ्कीकरणं प्रचलद् अस्ति । स्थानिकस्तरे सर्वेभ्यः सामान्यनागरकेभ्यः सर्वकारीयसेवाः आपणमाध्यमेन भवेयुः इति एतस्याः योजनायाः आरम्भस्य कारणम् । सामान्यसेवावितरणं, सामान्यनागरकाणां सौलभ्यार्थं न्यूनमूल्येन दक्षता, पारदर्शिता, सेवानां विश्वसनीयता च सुनिश्चितं कृत्वा तत्सर्वं सुलभं कर्तुम् एषा योजना आरब्धा ।

याचनानुसारं शासनं, सेवा च उपलब्धं कर्तुं देशस्य सर्वेभ्यः नागरकेभ्यः, अन्यहितधारकेभ्यश्च षड् महत्त्वपूर्णानि तत्त्वानि सन्ति । याच्ञायाः आधारेण सेवाः भवन्तु इत्यत्र केचन अंशाः सन्ति -

  • सर्वेषु विभागेषु, अधिकारक्षेत्रेषु च मूलभूततया एकीकृताः सेवाः ।
  • संयुक्ततया (online) जङ्गमदूरभाषमञ्चस्य माध्यमेन सेवाः वास्तविकसमये एव उपलब्धाः स्युः ।
  • सर्वेषां नागरकाणां पात्रतासम्बद्धानां विवरणानां सारल्येन सार्वजनिकनीरदे उपस्थितिः भवेत् ।
  • व्यापारसुविधायां परिष्कारं कर्तुम् अङ्कीयरूपेण परिवर्तनानि भवेयुः ।
  • वित्तीयम् आदानप्रदानं विद्युतीयं, रूप्यकरहितं च करणीयम् ।
  • निर्णयसमर्थनप्रणाल्याः, तस्याः विकासाय च कृते भूस्थानिकसूचनाप्रणाल्याः (जी आई एस्) उपयोगः भविष्यति ।

तृतीयक्षेत्रम्

अङ्कीयसंयोजकता (digital connectivity) अतीव सापेक्षिकस्तरे वर्तते । जनसाङ्ख्यिकीयक्षेत्रे, सामाजिकार्थिकक्षेत्रे च अङ्कीयजालद्वारा भारतीयजङ्गमदूरभाषेण, सङ्गणकेन च जनानां परस्परं सम्पर्कः वेगेन वर्धमानः वर्तते ।

अङ्कीयभारताभियानस्य ध्यानम् अपि अङ्कीयसाक्षरतायाः, अङ्कीयसंसाधनानां, सहयोगात्मकाङ्कीयमञ्चानां च माध्यमेन भारते अङ्कीयरूपेण सशक्तसमाजस्य विकासे अस्ति । एतद्विहाय अनया योजनया भारतीयभाषाणां कृते वैश्विकाङ्कीयसाक्षरतानाम्, अङ्कीयसंसाधनानाम्, अङ्कीयसेवानां च उपलब्धतायै प्रयासाः वेगवन्तः भविष्यन्ति । नागरकस्य अङ्कीयाधिकारिता स्यात् । अत्रापि केचन महत्त्वपूर्णाः अंशाः विद्यन्ते । यथा –

  • सार्वभौमिकी अङ्कीयसाक्षरता स्यात् ।
  • अङ्कीयसंसाधनानां सार्वभौमिकी सुलभता स्यात् ।
  • भारतीयभाषाणाम् अङ्कीयसंसाधनेषु, अङ्कीयसेवासु च उपलब्धता स्यात् ।
  • सहभागितायाः पूर्णशासनाय सहयोगात्मकः अङ्कीयमञ्चः उपलब्धः स्यात् ।
  • नागरकेण स्वयं भौतिकरूपेण प्रमाणपत्राणि, सर्वकारीयपरिपत्राणि च प्रस्तोतव्यानि न भविष्यन्ति ।

कार्यप्रणाली [१०]

  • मन्त्रालय-विभाग-राज्यानि भारतसर्वकारद्वारा स्थापितानां सार्वजनिकसुविधानाम्, 'आईसिटि'-सुविधानां च लाभं स्वीकुर्युः । डीईआईटीवाई-संस्थापि (Departments of Electronics and information Technology) विकासनिर्धारणं, नीतिगतदिशानिर्देशनं, क्षमतानिर्माणम्, अनुसन्धान-विकासयोः कार्यं, तान्त्रिकसमर्थनम् इत्यादीनि कार्याणि अविरततया कुर्यात् ।
  • उपस्थितानां, जायमानानां वि-शासनसम्बद्धानां कार्यक्रमाणाम् उपयुक्तैः अङ्कीयभारतस्य सिद्धान्तैः सह पुनरुत्थानाय प्रयासाः भविष्यन्ति । नागरकेभ्यः सर्वकारीयसेवाः उपलब्धाः स्युः एतस्य कृते वेगं वर्धयित्वा कार्यक्षेत्रे वृद्धिः, पुनरभियन्त्रणप्रक्रिया (Reengineering), सङ्कलनम्, अन्तःप्रचालनीयप्रणाली, नीरदपद्धतिः, जङ्गमदूरभाषनिर्माणपद्धतिः इत्यादीनाम् अत्यन्तमुपयोगीनां प्रौद्योगिकीनां परिनियोजनाय, उपयोगाय च प्रचारः भविष्यति ।
  • याः योजनाः राज्यानि सामाजिक-आर्थिकावश्यकताभ्यः प्रासङ्गिकतया उपयोगिन्यः स्युः, तासां तानि विशिष्टपरियोजनानां चयनं कर्तुं शक्ष्यन्ति ।
  • वि-शासनक्षेत्रे विकेन्द्रीकृतं कार्यान्वयनप्रारूपं स्वीकर्तुं, नागरककेन्द्रितानां सेवानाम् अभिविन्यासाय, विभिन्नानां वि-शासनानुप्रयोगानाम्, 'आईसीटी'-मूलभूतप्रारूपाणां च उपयोगान्तरं सनुनिश्चितं कर्तुं च उपयुक्तप्रमाणं यावत् केन्द्रीकृतमाध्यमेन प्रोत्साहनं दास्यते ।
  • किञ्चन विकेन्द्रीकृतं कार्यान्वयनप्रारूपं स्वीकृत्य नागरककेन्द्रितसेवानीतयः सुनिश्चितं कर्तुं, विभिन्नानां वि-शासनानुप्रयोगानां, 'आईसीटी'-अवसंरचनायाः च इष्टतमोपयोगं कर्तुं च केन्द्रीकृतस्य वि-शासनस्य प्रोत्साहनं भविष्यति ।
  • सफलप्रयोगानाम् अन्वेषणं भविष्यति । यत्रापि योग्याः प्रयोगाः सन्ति, तत्र तेषां प्रयोगानाम् उत्पादकतायां वृद्धेः प्रयासाः भविष्यन्ति ।
  • वि-शासनपरियोजनासु सार्वजनिक-वैय्यक्तिक-सामुहिकप्रायसान् आवश्यकतानुगुणं पर्याप्तप्रबन्धनानुगणं, रणनैतिकनियन्त्रणानुगुणं च कार्यान्वयाय प्रयासाः भविष्यन्ति ।
  • विशिष्ठपरिचयपत्रं प्रमाणीकरणाय, लाभवितरणस्य सुविधायै च प्रोत्साहनं दास्यते ।
  • केन्द्रराज्यस्तरयोः सर्वेषां सर्वकारीयविभागानां समर्थनाय पुनः 'एनआईसी'-संस्थायाः रचना भविष्यति ।
  • विभिन्नवि-शासनपरियोजनानां निर्माणं, विकासः, कार्यान्वयनं च कर्तुं दशसु प्रमुखमन्त्रालयेषु मुख्यसूचनाधिकारिणां (सीआईओ) नियुक्तिः करिष्यते । मुख्यसूचनाधिकारिणः पदसम्बद्धेषु मन्त्रालयेषु अधिकशक्तीनां सञ्चयार्थम् सचिवस्तरेऽपि नियुक्तयः करिष्यन्ते ।

कार्यान्वयः [११]

अङ्कीयभारतकार्यक्रमस्य अन्तर्गततया प्रत्येकः आरम्भः, 'आईसीटी'मूलभूतसुविधा, सेवाप्रापणम् इत्यादीनां च स्थापनायै, सफलसमापनाय च निश्चितसमयस्य निर्धारणं करिष्यते । अधिकांशयोजनाः आरम्भात् तृतीयवर्षं यावदेव समापयिष्यन्ते । योजनाः शीघ्रं हि पूर्णताङ्गच्छेयुः इत्युद्देशं प्राप्तुं "अर्ली हार्वेस्ट"-कार्यक्रमः, नागरकसञ्चारारम्भः च पूर्वमेव पूर्णः भविष्यति ।

वर्तमानकाले अनेकाः योजनाः विभिन्नेषु राज्येषु, स्तरेषु च जायमानाः सन्ति, तासां योजनानां संयोजनमेव अङ्कीयभारतकार्यक्रमस्य उद्देश्यम् अस्ति । तासु योजनासु यदि काचित् योजना पुनरुत्थानयोग्या, पुनरारम्भयोग्या वा भवेत्, तर्हि तस्याः कृते योग्यं प्रावधानं भविष्यति । बह्व्यः योजनाः न्यूनतमव्ययप्रभावत्वात् परिष्कारप्रक्रियायां सन्ति ।

अङ्कीयभारतरूपेण कार्यक्रमस्य सामान्यसंयोजनद्वारा परिवर्तनकारिप्रभावेषु प्रकाशः निक्षिप्तोऽस्ति । अङ्कीयभारतस्य वाञ्छितपरिणामान् प्राप्तुं, अभिनवसमाधानं प्रति प्राप्तुं च विभिन्नांशेषु चर्चां कर्तुं सर्वकारीयतन्त्रं विहाय अन्येषाम् अपि आवश्यकता वर्तते । अतः व्यापकविमर्शानाम्, उद्योगानां, नागरकसमाजस्य च आवश्यकता अस्ति । सहयोगिशासनं, सहभागिशासनं च सुविधाजनकं कर्तुं डीईआईटीवाई-संस्थया "मेरीसरकार" (http://mygov.in/) इत्याख्यः अङ्कीयमञ्चः आरब्धः अस्ति । ततोधिकम् अङ्कीयभारतस्य परिकल्पनायाः कार्यान्वयनविषये चर्चां कर्तुम् अनेकाः परामर्शसभाः, कार्यशालाः अपि आयोजिताः ।

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

https://twitter.com/search?q=digital+india&ref_src=twsrc%5Egoogle%7Ctwcamp%5Eserp%7Ctwgr%5Esearch

"https://sa.bharatpedia.org/index.php?title=अङ्कीयभारतम्&oldid=6938" इत्यस्माद् प्रतिप्राप्तम्