अः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:संस्कृतवर्णमाला

अः कारः
उच्चारणम्

एषः वर्णमालायां पञ्चदशः वर्णः अस्ति । अस्य विसर्गः, विसर्जनीयः इति च संज्ञा अस्ति । एषः योगवाहेषु अन्तर्भवति । योगेन=सन्निकर्षेण वाह्यन्ते=उच्चार्यन्ते इति योगवाहाः । विसर्गस्य स्वतन्त्रः उच्चारः नास्ति । यदा स्वरेण सह योगः घटते तदैव एतस्य उच्चारणं सुशकम् । अस्य उच्चारणस्थानं कण्ठः । यथा- "अकुहविसर्जनीयानां कण्ठः" सि.कौ. ।

"https://sa.bharatpedia.org/index.php?title=अः&oldid=7441" इत्यस्माद् प्रतिप्राप्तम्