हृदयनारायणदेव:

भारतपीडिया तः
१३:४२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ



हृदयनारायणदेव:।

एष: मध्यप्रदेशे शासक आसीत्।क्वचिदेष: शत्रो: पराभूत:।अनन्तरं स मण्डला इत्यत्र न्यवसत्।तस्य पितु: नाम प्रेमशाह:। हृदयनारायणदेवेन १७तमे शतके हृदयकौतुकम् तथा हृदयप्रकाश: इत्येतयो: ग्रन्थयो: रचना कृता।उभौ अपि संस्कृतभाषया कृतौ।हृदयकौतुके रागतरङ्गिणी-ग्रन्थसयानुसरणं दृश्यते।हृदयप्रकाशे अहोबलवत् वीणातन्तुषु स्वराणां स्थापना कृता।श्रुतिस्वरदृष्ट्या एतौ उभौ अपि ग्रन्थौ महत्त्वपूर्णौ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=हृदयनारायणदेव:&oldid=2053" इत्यस्माद् प्रतिप्राप्तम्