हिन्दुस्थानवैमानिकसंस्था (HAL)

भारतपीडिया तः
१०:३९, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


Mig-27.jpg

हिन्दुस्थानवैमानिकसंस्था (Hindustan Aeronautics Limited) एषा बेङ्गळूरुनगरे स्थिता एशियाखण्डस्य बृहती वायुयानसंस्था अस्ति । १९४० तमे वर्षे स्थापिता । भारतसर्वकारस्य रक्षणामन्त्रालयस्य उत्पादनाविभागस्य अधीने कार्यं निर्वहति । ३०, ००० अधिकाः उद्योगिनः अत्र कार्यरताः सन्ति । युद्धविमानानाम् उदग्रयानानां च निर्माणम् अत्र भवति ।

बाह्यानुबन्धः