हर्यङ्कवंशः

भारतपीडिया तः
१९:११, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

भारते हर्यङ्कवंशः क्रि.पू ६८४ तमे वर्षे प्रतिष्ठितः । बिम्बिसारः एव मगधराज्यं पालयति स्म । तस्य पुत्रः अजातशत्रुः तं कारागारे स्थापयित्वा राजा अभूत् । तस्य पुत्रस्य राज्ञः उदयभद्रस्य राज्यकाले पाटलीपुत्रं लोकस्य वरिष्ठं नगरम् अभवत् । अनिरुद्धः स्वपितरम् उदयभद्रं हत्वा राजा अभवत् । अतः विद्रोह: प्रावर्तत ।

फलकम्:Interwiki conflict

"https://sa.bharatpedia.org/index.php?title=हर्यङ्कवंशः&oldid=8326" इत्यस्माद् प्रतिप्राप्तम्