हरदत्तः

भारतपीडिया तः
०८:५७, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


एषः एकः संस्कृतवैय्याकरणः वर्तते । एतेन काशिकाग्रन्थस्य उपरि ''पदमञ्जरी'' इति एकं प्रौढं, विस्तृतं च व्याख्यानं लिखितवान् । एषः महान् वैय्याकरण, वैदिकवाङ्मये, गृह्य-धर्मसूत्रेष्वपि एतस्य महत् पाण्दित्यम् असीत् इति स्वेनैव उल्लिखितम् । प्रायः एतस्य कालः ११ शताब्दस्य उत्तरार्धे एषः आसीत् इति बहूनाम् अभिप्रायः ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=हरदत्तः&oldid=1203" इत्यस्माद् प्रतिप्राप्तम्