सारिस्का मृगधाम

भारतपीडिया तः
२१:२७, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ
सारिस्कामृगधाम्नि सञ्चरन् हरिणः
मृगधाम्नि विनयविलासमहल्

जयपुरनगरतः १०६ कि.मी दूरे कस्मिंश्चित् प्रपाते एतत् मृगधाम अस्ति । परितः पर्वताः सन्ति । प्रायः ८० हेक्तरविस्तीर्णे एतत् मृगधाम व्याप्तमस्ति । अत्र विशेषगर्दभ्यः वनबिडालः व्याघ्राः वनसूकराः इत्यादयः प्राणिनः यथेच्छं विहरन्ति । जुलै-आगस्टमासयोः अत्र प्रवेशः नास्ति । अलवरतः अत्र आगन्तुं वाहनसौकर्यम् अस्ति । अत्र विनयविलासमहल् नामकं किञ्चन राजगृहम् अस्ति । सर्वकारीयः वस्तुसङ्ग्रहालयोऽप्यस्ति ।

मार्गः

अलवरतः ३५ कि.मी जयपुरतः १४६ कि.मी

"https://sa.bharatpedia.org/index.php?title=सारिस्का_मृगधाम&oldid=8359" इत्यस्माद् प्रतिप्राप्तम्