सहारा

भारतपीडिया तः
२०:५२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

सहारा Arabic: الصحراء الكبرى‎, aṣ-ṣaḥrā´ al-kubra, "महामरुः"।

Sand dunes in the Sahara desert

सहारा एव पृथिव्याम् वरिष्ठः उष्णमरुः। सहारा उत्तर-अफ्रिकायाम् अस्ति। सहारा लोके ऊष्णतमः स्थानम् वर्तते। सहारायाम् विविधाः एणाः उष्ट्राः नकुलाः श्रृगालाः च वसन्ति।

Sand dunes in the Sahara desert
"https://sa.bharatpedia.org/index.php?title=सहारा&oldid=6948" इत्यस्माद् प्रतिप्राप्तम्