सहदेवः

भारतपीडिया तः
१३:०२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

महाभारतस्य प्रमुखेषु पात्रेषु अन्यतमम् अस्ति सहदेवस्य पात्रम् । सहदेवः अपि पञ्चपाण्डवेषु अन्यतमः । पाण्डुमहाराजस्य पुत्रः । माद्री अस्य माता । अश्विनीदेवतयोः वरेण जन्म प्राप्नोत् सहदेवः । नकुलः सहदेवस्य अग्रजः । युधिष्ठिरः, भीमः, अर्जुनः च नकुलस्य विमातुः कुन्त्याः पुत्राः ।

फलकम्:महाभारतम्

"https://sa.bharatpedia.org/index.php?title=सहदेवः&oldid=4612" इत्यस्माद् प्रतिप्राप्तम्