सगरः

भारतपीडिया तः
०९:५५, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ
Sagara, a Vedic King and ancestor of Rama.

इक्ष्वाकुवंशस्य असितः अथवा बाहुकः इति महाराजस्य पुत्रः । अस्य द्वे भार्ये आस्ताम् । एका विदर्भराजकन्या अपरा शिबिमहारजस्य पुत्री । वैदर्भी ६०सहस्रपुत्रान् शैभ्या असमञ्जेति पुत्रमेकं च असूवाताम् । उत्तरगोग्रहणस्य काले इन्द्रस्य विमाने उपविश्य युद्धं दृष्टुम् आगतः ।

"https://sa.bharatpedia.org/index.php?title=सगरः&oldid=5105" इत्यस्माद् प्रतिप्राप्तम्