शुद्धविराट्छन्दः

भारतपीडिया तः
१२:३३, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


शुद्धविराट् ।

प्रतिचरणम् अक्षरसङ्ख्या १०

म्सौ ज्गौ शुद्धविराडिदं मतम्। –केदारभट्टकृत-वृत्तरत्नाकर:३.२३

ऽऽऽ ।।ऽ ।ऽ। ऽ

म स ज ग।

यति: पादान्ते।

उदाहरणम्-

धर्मग्लानिरधर्मपोषणं जातं चेत्क्वचिदर्जुनेदृशम्। आत्मानं तु सृजाम्यहं तदा साधुत्राण-खलक्षयाय च॥

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=शुद्धविराट्छन्दः&oldid=1831" इत्यस्माद् प्रतिप्राप्तम्