वैश्वदेवी

भारतपीडिया तः
१२:३२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


वैश्वदेवी।

प्रतिचरणम् अक्षरसङ्ख्या १२

पञ्चाश्वैश्छिन्ना वैश्वदेवी ममौ यौ। केदारभट्टकृत- वृत्तरत्नाकर:३. ६४

ऽऽऽ ऽऽऽ ।ऽऽ ।ऽऽ

म म य य।

यति: पञ्चभि: सप्तभि: च।

उदाहरणम् -

धर्मे वा ग्लानि:स्यादधर्मस्य पुष्टिरात्मानं पार्थाहं तदानीं सृजामि। साधूनां रक्षायै वधायासुराणां धर्मस्यास्मिन्विश्वे पुन:स्थापनाय॥

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=वैश्वदेवी&oldid=2600" इत्यस्माद् प्रतिप्राप्तम्