वेदविज्ञानगुरुकुलम्

भारतपीडिया तः
१२:५२, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

वेदविज्ञानगुरुकुलं भारतदेशे कर्णाटकराज्ये बेङ्गलूरुमण्डले चेन्नेनहल्लिग्रामे विद्यते । अस्मिन् गुरुकुले वेदपाठः, विज्ञानबोधनं, विविधभाषाणां बोधनञ्च भवति । दशमकक्ष्याम् उत्तीर्णाः बालकाः अत्र सप्त वर्षाणि यावत् अध्ययनं कर्तुं शक्नुवन्ति । गुरुकुलस्य विषये अधिकपरिचयार्थं वेदवि़ज्ञानगुरुकुलस्य जालताणं प्रविषन्तु| जालताणस्य सङ्केतः एवमस्ति www.vvgurukulam.org

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=वेदविज्ञानगुरुकुलम्&oldid=10177" इत्यस्माद् प्रतिप्राप्तम्